SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २६ सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं । मोक्षः परित्यागः असङ्घयेयात्कालादसङ्घयेयेन कालेन उत्कृतस्तेषां कर्मपुद्गलानां । तत ऊर्ध्वं कर्मस्थितेः प्रतिषिद्धत्वात् । ते चकर्माणवः यतो यस्माज्जीवेभ्यः सर्वेभ्य एव भणिताः प्रतिपादिता अनन्तगुणाः खलुशब्दस्यावधारणार्थत्वादनन्तगुणा एव । नैष दोषो ऽनन्तरोदितो बन्धाभावप्राप्तिकाललक्षणः ततो युक्तो बहुतरबन्धः प्रभूततरग्रहणेऽल्पतरमोक्षे च सत्यपि तेषामनन्तत्वात् स्तोककालाच्च मोक्षादिति । न हि शीर्षप्रहेलिकान्तस्य राशेः प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपकमोक्षे च सति वर्षशतेनापि पुरुषशतेन योगो भवति प्रभूतत्वात् । एवं दाष्टन्ति के भावनीयमिति । इत्थं चोदकेनोक्ते सति गुरुराह । गहणमणताण न किंजायइ समएण ता कहमदोसो ॥ आगम संसाराओ न तहा जंताण गहणं तु ॥ ४१ ॥ ग्रहणमनन्तानां न किं जायते समयेन तत्कथमदोषः । आगमसंसारान्न तथानन्तानां ग्रहणं तु ॥ ४१ ॥ 1 ग्रहणं कर्मपुद्गलानामादानमनन्तानामत्यन्तप्रभूतानां न किमिति गाथाभङ्गभयाद्व्यत्ययः किं न जायते समयेन, जायत एवेत्यर्थः, समयः परमनिकृष्टः काल उच्यते । यतश्चैवं तत्कथमदोषो दोष एव शीर्षप्रहेलिकान्तस्यापि राशेः प्रतिदिवसं शतभागमात्र महाराशिग्रहणेऽल्पतरमोक्षे च वर्षशतादारत एव पुरुषशतेन योगोपपत्ते, एवं दार्शन्तिकेऽपि भावना कार्या । स्यादेतदागम संसारान्न
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy