SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १४७ नोक्तेन विधिना वर्जनमेतस्य पञ्चमाणुव्रतविषयस्य पूर्वोक्तं उपयु. को गुरुमूले इत्यादिना ग्रन्थेनेति । पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुन्नपालणहा परिहरियवा पयत्तेणं ॥२७७ ॥ पूर्ववत (२५७) खिताइहिरन्नाईधणाइदुपयाइकुवियगस्स तहा। सम्म विसुद्धचितो न पमाणाइक्कम कुज्जा ॥२७॥ [क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा। सम्यग्विशुद्धचित्तो न प्रमाणातिक्रमं कुर्यात् ॥२७८॥] क्षेत्रादेरनन्तरोदितस्य तथा हिरण्यादेर्धनादेर्द्विपदादेः कुप्यस्य तथा आसनशयनादेरुपस्करस्य सम्यक् विशुद्धचित्तो ऽनिर्मायो ऽप्रमत्तः सन् न प्रमाणातिक्रमं कुयोदिति ॥ भाविज्ज य संतोसं गहियमियाणिं अजाणमाणेणं। थोवं पुणो न एवं गिहिस्सामोति चिंतिजा २७९ [भावयेच्च संतोषं गृहीतमिदानीमजानानेन । स्तोकं पुनः न एवं ग्रहीष्यामीति चिन्तयेत् ॥ २७९ ॥ भावयेच्च संतोषं किमनेन वस्तुना परिगृहीतेन तथा गृहीतमिदानीमजानानेन स्तोकमिच्छापरिमाणमिति पुन वमन्यस्मिंश्चतुमासके गृहीष्यामीति न चिन्तयेदतिचार एष इति गाथार्थः ॥ उक्तान्यणुव्रतानि सांप्रतमेषामेवाणुव्रतानां परिपालनाय भाव
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy