SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं । हृदयमितरथा हि स्त्रीविलासाभिधाना मदनशबरवाणश्रेणयः काणयन्ति ॥ इति उक्तं चतुर्थमणुव्रतमधुना पश्चममाह । सचित्ताचित्तेसुं इच्छा परिणाममो य पचमयं । भणियं अणुवयं खलु समासओ गंतनाणिहिं २७५ [ सचित्ताचित्तेषु इच्छापरिमाणं च पञ्चमकम् । भणितमणुव्रतं खलु समासतः अनन्तज्ञानिभिः २७५ ] १४६ सचित्ताचित्तेषु द्विपदादिहिरण्यादिषु इच्छायाः परिमाणमिच्छापरिमाणं एतावतामूर्ध्वमग्रहणमित्यर्थः । एतत्पञ्चममुपन्यासक्रमप्रामाण्याद्भणितमणुव्रतं खलु समासतः सामान्येनानन्तज्ञानिभिस्तीर्थकरैरिति ॥ भेण वित्तवत्थूहिरण्णमाईसु होइ नाय । दुपयांईसु य सम्मं वज्जणमेयस्स पुग्वृत्तं ॥ २७६ ॥ [ भेदेन क्षेत्र वास्तुहिरण्यादिषु भवति ज्ञातव्यम् । द्विपदादिषु च सम्यक् वर्जनमेतस्य पूर्वोक्तम् ॥ २७६ ॥ भेदेन विशेषेण क्षेत्र वास्तु हिरण्यादिषु भवति ज्ञातव्यं, किं इच्छापरिमाणमिति वर्तते, तत्र क्षेत्रं सेतु केतु च उभयं च, वास्त्वगारं खातमुच्छ्रितं खातोच्छ्रितं च, हिरण्यं रजतमघटितमादिशब्दाद्धनधान्यादिपरिग्रहः एतदचित्तविषयं द्विपदादिषु चेत्येतत्सचित्तविषयं द्विपदचतुःपदापदादिषु दासीहस्तिवृक्षादिषु सम्यक् प्रवच
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy