SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [ ६२ ] ॥ ४३ ॥ 11 88 11 1184 11 ॥ ४६ ॥ एसइ उज्झिअधम्मं, अंतं तं च सीअलं लुक्खं । अकोसिओ ओवा, अदीणविदवणमुहकमलो इअ सोसंतो देहं, कम्मसमूहं च धिइवलसहाओ । जो मुणिव एसो, तस्स अहं निच्चदासु म्हि धन्ना ते सप्पुरिसा, जे नवरमणुत्तरं गया मुक्खं । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स अम्हे न तहा धन्ना, धन्ना पुण इत्तिएण जं तेसिं । बहु मन्नामो चरिअं, सुहासुहं धीरपुरिसाणं धन्ना हु बालमुणिणो, कुमारभावंमि जे उ पवइआ । निजिणिऊण अगं, दुहावहं सव्वलोआणं जं उज्जमेण सिज्झइ, कजं न मणोरहेहिं कइआवि । न हि सुत्तनरमुहे तरु - सिहराओ सयं फलं पडइ एवं जिणागमेणं, सम्मं संबोहिओ सि रे जीव ! संबुज्झसु मा मुज्झसु, उज्जमसु सया हिअट्ठम्मि ता परिभाविअ एअं, सवबलेणं च उज्जमं काउं । सामने हो सुथिरो, जह पुहईचंदगुणचंदे ॥ ५० ॥ इति ॥ ।। ४७ ।। 1186 11 2 ॥ ४९ ॥ यतिशिक्षा पञ्चाशिका समाप्ता
SR No.022054
Book TitleJambudwip Samas
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy