SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [१] इअ सुहिओ वि हु तं कुणसु जीव ! सुहकारणं वरचरितं । मा कलिकालालंबण-विमोहिओ चयसि सच्चरणं ॥३४॥ केवलकद्वेण धुवं, न सिज्झई वरचरित्तपन्भट्ठा । कट्टरहिओ वि सज्झाण-दुक्खसहिओ वि जाइ सिवं ॥३५॥ अञ्ज वि जिणधम्माओ, भवम्मि बीयम्मि सिज्झई जीवो । अविराहिअसामन्नो, जहन्नओ अट्ठमभवम्मि ॥३६ ॥ ता जीव ! कट्ठसज्झं, जइधम्मं तरसि नेव मा कुणसु । किं न कुणसि सुहसझं, उवसमरससीअलं चरणं ? ॥३७॥ न हि कट्ठाओ सिद्धा, विसिट्ठकाले वि किं तु सच्चरणा।। ता तं करेसु सम्मं, कमेण पाविहिसि सिवसम्मं ॥३८॥ तं पुत्विं पि हु जीवा, कमेण पत्ता सिवं चरित्ताओ। . . आइजिणेसरपमुहा, ता तं पि कमेण सिज्झिहिसि ॥३९ ।। जो महरिसिअणुचिन्नो, संपइ सो दुक्करो जइपहो तो। . अणुमोअसु गुणनिवहं, तेसिं चिअ भत्तिगयचित्तो ॥ ४० ॥ वसइ गिरिनिकुंजे भीसणे वा मसाणे, वणविडवितले वा सुन्नगारे व रन्ने । हरिकरिपभिईणं भेरवाणं अभीओ, . सुरगिरिथिरचित्तो झाणसंताणलीणो ॥४१॥ जत्थेव सूरो समुवेइ अत्थं, तत्थेव झाणं धरई पसत्थं । वोसहकाओ भयसंगमुक्को, रउद्दखुद्देहि अखोहणिजों ॥४२॥
SR No.022054
Book TitleJambudwip Samas
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy