SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५७ मेहुणसन्नारुढो नवलक्ख हणेद सुहुम जीवाणं । तित्थयरेणं भणियं, सद्दहियवं पयत्तेणं ॥८६॥ मैथुनसंज्ञारुढो, नवलक्षान् हन्ति सूक्ष्म जीवानाम् । तीर्थकरेण भणितं, श्रद्धातव्यं प्रयत्नेन ॥८६॥ અર્થ : મૈથુનસંજ્ઞાને વિષે આરૂઢ થએલો મનુષ્ય નવલાખ સૂક્ષ્મ જીવોને હણે છે. એ પ્રમાણે તીર્થકરે કહ્યું છે. તે રીતે તે પ્રયત્ન કરી સવું. (उपजातिवृत्तम) असंखयाथी नर मेहुणाओ, मुच्छंति पंचिदिय माणुसाओ। निसेस अंगाण विभत्ति चंगे, ८८ भणई जिणो पन्नवणा उवंगे ॥७॥ असंख्याता: स्त्रीनरमैथुनतो, मूर्च्छन्ति पश्चंन्द्रियमनुष्याः । नि:शेषाङ्गानां विभक्तिचंगे, भणति जिनःप्रज्ञापनोपाङ्गे ॥७॥
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy