SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ mmmm ॥ १ ॥ ॥२॥ .... ॥ ३ ॥ ॥४ ॥ M ३ स्थिरता वत्स! किं चञ्चलस्वान्तो भ्रान्त्वाभ्रान्त्वा विषीदसि।। निधिं स्वसन्निधावेव स्थिरता दर्शयिष्यति॥ है ज्ञानदुग्धं विनश्येत लोभविक्षोभकूर्चकैः। है अम्लद्रव्यादिवास्थैर्यादिति मत्वा स्थिरो भव ॥ अस्थिरे हृदये चित्रा वाङनेत्राकारगोपना। पुंश्चल्या इव कल्याणकारिणी न प्रकीर्तिता ॥ है अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धतम् । क्रियौषधस्य को दोषस्तदा गुणमयच्छतः॥ है स्थिरता वाङ्मनःकायैर्येषामङ्गाङ्गितां गता। है योगिनः समशीलास्ते ग्रामेऽरण्ये दिवा निशि॥ स्थैर्यरत्नप्रदीपश्चेद् दीपः संकल्पदीपजैः। है तद्विकल्पैरलं धूमैरलं धूमैस्तथास्रवैः॥ है उदीरयिष्यसि स्वान्तादस्थैर्य पवनं यदि। है समाधेर्धर्ममेघस्य घटां विघटयिष्यसि ॥ है चारित्रं स्थिरतारूपमतः सिद्धेष्वपीष्यते। है यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये ॥ ॥५॥ ७ ॥ ॥ ८ ॥
SR No.022050
Book TitleSthirta
Original Sutra AuthorYashovijay Upadhyay
AuthorJitendravijay
PublisherNavjivan Granthmala
Publication Year
Total Pages22
LanguageGujarati
ClassificationBook_Gujarati
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy