SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૬૨ एवं तत्रस्थ एवार्द्धावनतकायः पुनरेवं भणति 'इच्छामि खमासमणो' इत्यारभ्य यावद् 'वोसिरामि' इति, परमयं विशेष:- अवग्रहाद् बहिर्निष्क्रमणरहित आवश्यकीविरहितं दण्डकसूत्रं पठति । वन्दनकविधिविशेषसंवादिकाश्चेमा गाथा: 'आयारस्स उ मूलं, विणओ सो गुणवओ अ पडिवत्ती । सा य विहिवंदणाओ, विही इमो बारसावत्ते ।। १ ।। होउमहाजाओवहि संडासं पमज्ज उक्कुडुअठाणो । पडिलेहिअ मुहपोत्ती, पमज्जिओवरिमदेहो । २ ।। उट्ठेउं परिसंठिअकुप्परठियपट्टगो नमियकाओ । जुत्तिपिहि अपच्छद्धो, पवयणकुच्छा जह न होइ ।।३।। वामंगुलिमुहपोत्ती, करजुअलतलत्थजुत्तरयहरणो । अवणिय हुत्तदो, गुरुसमुहं भणइ पयडमिणं ।।४।। इच्छामि खमासमणो, इच्चाई जा निसीहियाएत्ति । छंदेणं निसुणेडं, गुरुवयणं उग्गहं जाए । । ५ । । अजाण मे मिउग्गहमणुजाणामित्ति भासिए गुरुणा । उग्गहखेत्तं पविसइ, पमज्ज संडासए निसिए ।।६।। संदंसं स्यहरणं, पमज्ज भूमी संठवेऊणं । सीसफुसणेण होही, कज्जंति तओ पढममेव ।।७।। वामकरगहियपोत्तीइ, एगद्देसेण वामकन्नाओ । आरंभिऊण निडालं, पमज्ज जा दाहिणो कण्णो ॥ ८ ॥ अव्विच्छिन्नं वामयजाणु निसीऊण तत्थ मुहपोत्तिं । रयहरणमज्झदेसंमि ठाव पुज्जपायजुगं ।। ९ ।। सुपसारियबाहुजुओ, ऊरुयजुयलंतरं अफुसमाणो । जमलट्ठि अग्गपाणी, अकारमुच्चारयं फुसइ ।।१०।। अब्भंतरपरियट्टिय, करयलमुवणीअसीसफुसणंतं । तो करजुयलं निज्जा, होक्कोरोच्चारसमकालं ।।११।। पुण हिट्ठामुहकरयल काकारसमं छिविज्ज रयहरणं । यंसद्देणं समयं, पुणोवि सीसं तहच्चेव ।।१२।। " ૨૫
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy