SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ૧૫૬ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨ તેથી આ છ સ્થાન સમ્યત્ત્વનાં છે. આ છ સ્થાનોનું સૂક્ષ્મબુદ્ધિથી અવલોકન કરવામાં આવે તો વિપર્યાસરૂપ મિથ્યાત્વનો નાશ થાય છે અને સમ્યક્ત પ્રગટે છે તથા પ્રગટ થયેલ સમ્યત્વ નિર્મળનિર્મળતર થાય છે. માટે કલ્યાણના અર્થી જીવોએ શાસ્ત્રવચન, યુક્તિ અને સ્વઅનુભવ અનુસાર આ સમ્યત્ત્વનાં છ સ્થાનોનું વારંવાર સમાલોચન કરવું જોઈએ. જેના બળથી મિથ્યાત્વનો નાશ થાય, સમ્યક્ત પ્રગટે અને પ્રગટ થયેલું સમ્યક્ત ઉત્તરોત્તર અધિક-અધિક ક્ષયોપશમભાવ પામીને વિશુદ્ધ બને. टी :__इत्थं च देवादितत्त्वश्रद्धानविकलत्वे तथाविधाजीविकादिहेतोः श्रावकाकारधरणे द्रव्यश्रावकत्वमेव च पर्यवसन्नम्, भावश्रावकत्वं तु यथोक्तविधिप्रतिपन्नसम्यक्त्वादिर्यतिभ्यः सकाशान्नित्यं धर्मश्रवणादेव । यदुक्तं आवश्यकवृत्तौ - “यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ।।१।।" [१५५६ गाथा टीका प. ८०५] अभ्युपेतसम्यक्त्व इत्यत्राभ्युपेताणुव्रतोऽपीति व्याख्यालेश इति, तच्चेहाधिकृतम्, भावस्यैवमुख्यत्वात्, भावश्रावकोऽपि दर्शनव्रतोत्तरगुणश्रावकभेदात्रिविधः, तद्विस्तरस्तु व्रतभङ्गाधिकारे दर्शयिष्यते, आगमे चान्यथाऽपि श्रावकभेदाः श्रूयन्ते तथा च स्थानाङ्गसूत्रम् "चउव्विहा समणोवासगा पण्णत्ता, तंजहा-अम्मापिइसमाणे भाइसमाणे, मित्तसमाणे, सवत्तिसमाणे, अहवा चउव्विहा समणोवासगा पण्णत्ता, तंजहा-आयंससमाणे, पडागसमाणे, खाणुसमाणे, खरंटसमाणे" [४/३/ ३२१] इति । परमेते साधूनाश्रित्य द्रष्टव्या इति न पार्थक्यशकालेशः, एषामपि नामश्रावकादिष्ववतारणविचारे व्यवहारनयमते भावश्रावका एवैते, श्रावकपदव्युत्पत्तिनिमित्तमात्रयोगेन तथाव्यवह्रियमाणत्वात् निश्चयनयमते पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको, शेषास्तु भावश्रावकाः । यतस्तेषां स्वरूपमेवमागमे व्याख्यायते - "चिंतिज्जइ कज्जाई, न दिट्ठखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्ढो ।।१।। हिअए ससिणेहो च्चिअ, मुणीण मंदायरो विणयकम्मे । भाइसमो साहूणं, पराभवे होइ सुसहाओ ।।२।। मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे । मन्नंतो अप्पाणं, मुणीण सयणाउ अब्भहिअं ।।३।।
SR No.022040
Book TitleDharm Sangraha Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages300
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy