SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ પ૪ भाधारस्य र भाग-२ | रत5-3/गाथा-५४ अवतरnिsl:उक्ता जीवाजीवमिश्रिता । अथाऽनन्तमिश्रितामाह - सवतरािर्थ: જીવાજીવમિશ્રિતભાષા કહેવાઈ. હવે અનંતમિશ્રિતભાષાને કહે છે – गाथा: साऽणंतमीसिया वि य, परित्तपत्ताइजुत्तकंदम्मि । एसो अणंतकाओत्ति जत्थ सव्वत्थ वि पओगो ।।६४।। छाया:-- साऽनन्तमिश्रिताऽपि च परित्तपत्रादियुक्तकन्दे । एषोऽनन्तकाय इति यत्र सर्वत्रापि प्रयोगः ।।६४ ।। अन्ययार्थ : जत्थ-8 भाषामi, परित्तपत्ताइजुत्तकंदम्मि परित्तपत्र युत Hi=प्रत्ये शरीरवाणा पत्राथी युत सतdstया , एसो अणंतकाओ='मा सताय छ', त्ति से प्रमाण, सव्वत्थ विसर्वत्र सविछेथी 4ए, पओगो प्रयोग राय छ, सा= भाषा अणंतमीसिया वि यनमिश्रित ४ छे. ॥१४॥ गाथार्थ: જે ભાષામાં પરિપત્રાદિ યુક્ત કંદમાં-પ્રત્યેકશરીરવાળા પત્રાદિથી યુક્ત અનંતકાયવાળા કંદમાં, ‘આ અનંતકાય છે” એ પ્રમાણે સર્વત્ર પણ સર્વાવચ્છેદથી પણ, પ્રયોગ કરાય છે તે ભાષા मनत मिश्रित १ छ. ||४|| टीs: अनन्तमिश्रिताऽपि च सा भवति, यत्र-यस्यां, परित्तानि यानि पत्रादीनि तद्युक्ते कन्दे-मूलकादौ, सर्वत्राऽपि सर्वावच्छेदेनाऽपि, ‘एषोऽनन्तकाय' इति प्रयोगः । नन्वत्र मृषात्वमेव, अन्यथा घटपटयोर्द्वयोः ‘इमौ घटौ' इति वचो मृषा न स्यादिति चेत् ? न, द्वित्वावच्छिन्नत्वस्य द्वित्वव्यापकत्वरूपस्यैकत्वव्यापकत्वद्वयरूपत्वेनोक्तवचसोऽप्यांशिकसत्यत्वात्, समुदायावच्छिन्नत्वस्याऽपि प्रकृतेऽवयवावच्छिन्नत्वानतिरेकादिति दिग् ७ ।।६४।।
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy