SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भाधारहस्य र नाग-२|स्व -/गाथा-४० गाथा: सा कोहणिस्सिया खलु कोहाविट्ठो कहेइ जं भासं । जह ण तुमं मम पुत्तो अहवा सव्वं पि तब्बयणं ।।४०।। छाया: सा क्रोधनिश्रि(निःसृ)ता खलु क्रोधाविष्टः कथयति यां भाषाम् । यथा न त्वं मम पुत्रोऽथवा सर्वमपि तद्वचनम् ।।४०।। मन्वयार्थ : कोहाविट्ठो=ीपाविष्ट पुरुष, जं भासं मापाने, कहेइ छ, सा=d, खलु ४२५२, कोहणिस्सिया= धनिःसृतभाषा छे. जह-हे प्रमाणे, तुम मम पुत्तो ण-तुं भारी पुत्र नथी अहवा-अथवा सव्वं पि तब्बयणंस ५ तनुं वयोधाविष्ट पुरुष यन, धनिःसृतमृषामाषा छ म सव्यय छ. ॥४०॥ गाथार्थ : ક્રોધાવિષ્ટ પુરુષ જે ભાષાને કહે છે તે ખરેખર ક્રોધનિઃસૃતભાષા છે. જે પ્રમાણે તું મારો પુત્ર નથી અથવા સર્વ પણ તેનું વચન=ક્રોધાવિષ્ટ પુરુષનું વચન, ક્રોધનિઃસૃતમૃષાભાષા છે એમ मन्वय छे. ||४ टी : सा क्रोधनिःसृता खलु यां भाषां क्रोधाविष्टः कथयति यथा न त्वं मम पुत्र इति, इदं हि कुपितस्य पितुः पुत्रं प्रति वचनम्, अथवा सर्वमपि तस्य-क्रोधाविष्टस्य वचनम् । नन्विदमयुक्तं क्रोधाविष्टस्याऽपि गां गामेव वदतोऽसत्यत्वाऽभावादिति चेत् ? न, क्रोधाकुलचित्तत्वेन तस्य गवि (ग्रन्थाग्रं-६०० श्लोक) गवाभिधानस्याऽप्यप्रमाणत्वादिति सम्प्रदायः ।। इदन्तु ध्येयम् - तत्र सम्मुग्धव्यवहारोपयिकसत्यत्वेऽपि फलौपयिकं न सत्यत्वम्, संक्लिष्टाचरणस्य निष्फलत्वादिति ॥४०।। टीमार्थ : सा ..... निष्फलत्वादिति ।। ते ३५२ धनिःसृत भाषा छ । धाविष्ट पुरुष ४४ छ ? પ્રમાણે તું મારો પુત્ર નથી. આ કુપિત એવા પિતાનું પુત્ર પ્રત્યે વચન છે અથવા સર્વ પણ તેનું= ક્રોધાવિષ્ટ પુરુષનું, વચન ક્રોધનિઃસૃત અસત્યભાષા છે એમ અવય છે. 'ननु'थी पूर्वपक्षी शं। २ छ -
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy