SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ भाषा रहस्य प्र२श भाग-२ / स्तजड-५ / गाथा-८४ गाथा : छाया : सावज्जे सुकडाई ण वए, सुकए वए अ तं वयणं । अवज्जं चि भासे सम्मं नाऊण विहिभेयं । । ९४ ।। सावद्ये सुकृतादीन वदेत्सुकृते वदेच्च तद्वचनं । अनवद्यमेव भाषेत सम्यग्ज्ञात्वा विधिभेदम् ।।९४।। ૧૪૯ अन्वयार्थ : सावज्जे=सावद्यार्थभां, सुकडाइं = सुद्धृताहि = सारं उरायुं छे वगेरे, ण वए = 5 हे नहीं, अ=ने, सुकए=सुरृतमां=निरवद्य नृत्यमां, तं वयणं ते वयन = सुर्धृत खहि वयन, वए = ४. विहिभेयं = विधिलेहने, नाऊण = भएगीने, सम्मं = सभ्य, अणवज्जं = अनवद्य, चिय= ०४, भासे = जोले ॥८४॥ गाथार्थ : સાવધકાર્યમાં સુકૃતાદિ=આ સારું કરાયું છે, વગેરે કહે નહીં અને સુકૃતમાં=નિરવધ કૃત્યમાં, તે વચન=સુકૃત આદિ વચન કહે. વિધિભેદને જાણીને સમ્યક્, અનવધ જ બોલે. II૯૪|| टीडा : सावद्ये=आरम्भमये कार्ये, सुकृतादिवचनं न वदेत् । तथाहि - सुष्ठु कृतमेतत् सभादि, सुष्ठु पक्वमेतत् सहस्त्रपाकादि, सुष्ठुच्छिन्नमेतद्वनादि, सुष्ठु हतं क्षुद्रस्य वित्तं, सुष्ठु मृतः प्रत्यनीकः, सुष्ठु निष्ठितं वित्ताभिमामिनो वित्तं, सुष्ठु सुन्दरा कन्या इत्यादि न भाषेत मुनिः, अनुमत्यादिदोषप्रसङ्गात् । सुकृते निरवद्ये तु तत् = सुकृतादि वचनं वदेत् । तथाहि - सुष्ठु कृतं वैयावृत्त्यमनेन, सुष्ठु पक्वं ब्रह्मचर्यमस्य साधोः, सुष्ठु च्छिन्नं स्नेहबन्धनमनेन, सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे, सुष्ठु मृतः पण्डितमरणेन साधुः, सुनिष्ठितं कर्म अप्रमत्तसंयतस्य, सुष्ठु सुन्दरा साधुक्रिया इत्यादि । तथा क्वचिद्व्यवहारे प्रकान्ते पृष्टोऽपृष्टो वा साधुर्नैवं वदेत् यदुत एतत् सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, परार्धं-उत्तमार्धं महार्घं क्रीतमिति भावः, अतुलं नास्ति इदृशमन्यत्र क्वचिदित्यर्थः, असंस्कृतं=सुलभमीदृशमन्यत्रापीत्यर्थः, अवक्तव्यं = अनिर्वचनीयगुणोपेतमित्यर्थः, अचिन्त्यं = अप्रीतिकरं वेत्यादि, एतादृशभाषणेऽधिकरणान्तरायादिदोषप्रसङ्गात् । तथा सुक्रीतमेतत् सुविक्रीतमेतत्, अक्रयार्हमेवैतत्, क्रयार्हमेवैतत्, तथेदं समर्घं भविष्यति, महार्घं वा भविष्यति इत्यादि न वदेत्, अप्रीत्यधिकरणादिदोषप्रसङ्गात् ।
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy