SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧૩૬ ભાષારહસ્ય પ્રકરણ ભાગ- ૨ | સ્તબક-૫ | ગાથા-૯૧ अवतरशिs:किञ्च - अवतरािर्थ :शुं न बोलj ods ? तनो समुश्यय 'किञ्च'थी ४२ - गाथा : ण फलेसु ओसहीसु य, पक्काइवओ वए वयणकुसलो । असमत्थप्परूढाइ, पओअणे पुण वए वयणं ।।११।। छाया: न फलेष्वौषधीषु च पक्वादिवचो वदेद्वचनकुशलः । असमर्थप्ररूढादि प्रयोजने पुनर्वदेद्वचनम् ।।११।। मन्वयार्थ : वयणकुसलो=qयनशल सेवा साधु, फलेसु-इजोमां, य=थवा, ओसहीसु=ोपायमोमi, पक्काइवओ= 4salt वय, वए णमोल न. पुण=4जी, पओअणे प्रयोग होत छत, असमत्थप्परूढाइमसमर्थ ५३ault, वयणं-क्यन, वएगोत. ॥१॥ गाथार्थ : વચનકુશલ એવા સાધુ ફળોમાં અથવા ઔષધિઓમાં પક્વાદિ વચન બોલે નહિ વળી પ્રયોજન હોતે છતે અસમર્થ પ્રરૂટાદિ વચન બોલે. ll૯૧૫ टीs: फलेषु औषधीषु वा वचनकुशलः=वाग्विधिनिपुण, पक्वादिवचो न वदेत् । तथाहि - पक्वानि= पाकप्राप्तानि, एतानि फलानि तथा पाकखाद्यानि=बद्धास्थीनीति गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति यावत्, तथा वेलोचितानि-पाकातिशयतो वा ग्रहणकालोचितानि, अतः परं कालं न विषहन्त इति यावत् । तथा टालानि अबद्धास्थीनि, कोमलानीति यावत्, तथा द्वैधिकानि-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानीति । तथा पक्वा एताः शाल्याद्या औषध्यः तथा नीलाः छविमत्यो वा लवनयोग्या वा भर्जनयोग्या वा पृथुकखाद्या वा इति, एतादृशाननुमतभाषाभाषणे फलादिनिश्रितदेवताकोपः ‘इत ऊर्ध्वमेतन्नाश एव प्रकारान्तरेणैतद्भोगो न शोभन' इत्यवधार्य गृहिप्रवृत्तौ अधिकरणादिदोषोपपातश्चेति ।
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy