SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ૧૦૪ भाधारहस्य Reभाग-२/रत -४ | गाथा-८१ अवतरशिsl: अर्थतासां भाषाणां मध्ये केषां काः सम्भवन्तीति प्रसङ्गादाह - अवतरािर्थ : હવે આ ભાષામાં=સત્યાદિ ચાર ભાષામાં, કોને કઈ ભાષા સંભવે છે? તેને પ્રસંગથી કહે છે – गाथा : सव्वा वि हु सुरनारयनराण, विगलिन्दियाण चरमा य । पंचिंदियतिरियाणवि सा सिक्खालद्धिरहियाणं ।।८१।। छाया: सर्वा अपि हि सुरनारकनराणां विकलेन्द्रियाणां चरमा च । पञ्चेन्द्रियतिरश्चामपि सा शिक्षा लब्धिरहितानाम् ।।८१।। मन्वयार्थ : सुरनारयनराण हेव, ना२४ सने मनुष्याने, सव्वा वि हु–स सर्व भाषा होय छे=सत्यादि यारेय भाषामो बीय छ, यसले विगलिन्दियाण-विन्दियोने, चरमा=यरमसत्याभूषामाषा डोय छे. सिक्खालद्धिरहियाणं शिक्षा मने सब्धि हित मेवा, पंचिंदियतिरियाण वि-पंथेन्ट्रियातिर्थयोने 41, सा==सत्यामृषामाषा होय छे. ।।८१॥ गाथार्थ : દેવ, નારક અને મનુષ્યોને સર્વ પણ ભાષા હોય છે=સત્યાદિ ચારેય ભાષાઓ હોય છે, અને વિકસેન્દ્રિયોને ચરમ-અસત્યામૃષાભાષા, હોય છે. શિક્ષા અને લબ્ધિ રહિત એવા પંચેન્દ્રિયतिर्थयोने पए तमसत्याभूषाभाषा, होय छे. ।।८१|| टीs:- . सुरनारकनराणां सर्वा अपि हि सत्याद्या भाषाः सम्भवन्ति, विकलेन्द्रियाः द्वित्रिचतरिन्द्रियाः, तेषां चतसृणां चरमा असत्यामृषा, भाषा भवति, तेषां सम्यक्परिज्ञानपरवञ्चनाद्यभिप्रायाभावेन सत्यादिभाषाऽसम्भवात् । शिक्षा संस्कारविशेषजनकः पाठः, लब्धिश्च जातिस्मरणरूपा तथाविधव्यवहारकौशलजनकक्षयोपशमरूपा वा, ताभ्यां रहितानां पञ्चेन्द्रियतिरश्चामपि सा=असत्यामृषा भवति, तेऽपि हि न सम्यग्यथावस्थितवस्तुप्रतिपादानाभिप्रायेण भाषन्ते, नाऽपि परविप्रतारणबुद्ध्या किन्तु कुपिता अपि
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy