SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१६ लघ्वर्हन्नीति पञ्चैव तीर्थयात्राश्च पूजा ४.३२ पिता स्वीयार्जितं द्रव्यं स्थावरं ३.५.८ पतिसेवा सुतोत्पत्तिस्तद्रक्षा ३.१९.२३ पितरूधै निजाम्बायाः ३.५.२७ पत्नी पुत्रश्च भ्रातृव्याः ३.५.७३ पितुरूज़ विभक्तेषु पुत्रेषु ३.५.३६ पद्मप्रभं जिनं नत्वा पद्माभं ३.३.१ पितुर्मातुर्द्वयोःसत्त्वे पुत्रैः ३.५.८४ पद्मव्यूहे निवासे हि सदा २.१.४० पितृभ्यां प्रतिकूलःस्यात्पुत्रो ३.५.८५ परजातिप्रवेशं च विवाह । ४.३९ पित्रादयः स्वबुद्धया यं ३.१९.२ परतन्त्रेण मन्देन प्रतिलाभे ३.४.८ पित्रोरूर्ध्वं तु पुत्राणां भागः ३.५.१४ परद्रव्यापहरणे तन्मूल्याद् ३.१७.९ पिशुनो रन्ध्रदर्शी च प्रद्योतश्च २.२.३४ परस्त्री सेवते वर्षादज्ञातो ३.१४.१६ पुनश्चाधिकारी तल्लेखं ३.१.३७ परस्परानुमत्या यो वणिग् ३.१७.३२ पुनः पितृगृहाद्वध्वानीतं ३.५.१३८ परस्य मङ्गलं प्राप्य कार्या १.८७ पुनर्धातुः सकाशाद्यत्प्राप्त ३.५.१४० पराङ्गनाभिः संलापं यः कुर्यात् ३.१४.४ पुनश्चचतुर्विधं दानं प्रोक्तं । ३.४.५ पराङ्गनासमासक्तं न रुन्ध्या ३.१४.२ ।। पुनर्वृद्धेश्च वृद्धिः स्यात् मध्ये । ३.२.४८ पराजितो पि यो मन्ये २.२.२२ पुत्रयुग्मे समुत्पन्ने यस्य ३.५.२८ परामर्श विधायोच्चैः १.६९ पुत्रस्त्रीवर्जितः कोऽपि मृतः ३.५.९० परापेक्षाविनिर्मुक्ताः गुरु १.९२ पुत्रस्त्वेकस्य सञ्जातः सोदरेषु ३.५.९९ परिक्रमणकाले यद्दत्तं ३.५.१४१ पुत्रीकृत्य स्थापनीयोऽन्यं ३.५.८८ परिणाहोऽभितो रक्ष्यो ३.९.१२ पुरा स्वामिन् राजनीतिमार्गः १.११ परिधानं स्वहस्तेनान्योऽन्यं ३.१४.८ पुष्पचौरो दशगुणैः प्रवास्यो ३.१८.९ परिभाषणमाक्षेपान् मागा २.२.४ पूजार्हा पुत्ररत्नेज्यारूपलावण्य ३.१९.३१ परिव्रज्यागृहीतैकेना ३.५.८९ पूज्यापमानकृद् भ्रातृजाया ३.१७.१० परीक्षापूर्वकं क्रीतं क्रय्यं ३.८.८ पूर्णेऽवधौ पुनः प्राप्ते वित्ते ३.२.४० परेण भुज्यमाने ज्यां पश्यन्यो ३.२.६० पूर्वं संप्रेष्यते दूतश्चतुर्मुखः २.१.२२ परोक्षनिन्दा व्यसना १.४८ पूर्वजेन तु पुत्रेण अपुत्रो ३.५.२२ पश्चात् प्रवृत्ता अपरा भरतेन २.२.७ पूर्वाधिकारे यत्प्रोक्तं हिताहित २.१.२ पश्येत्सभागतान्सर्वान् १.७५ पूर्वाजिता यदा शक्तिबलहीनः २.१.१२ पात्रदानं सङ्घभक्तिर्गुरुभक्ति ४.२६ पूर्वोक्तशिक्षया युक्तः १.७१ पादौ कार्यों सविस्तारौ २.१.५५ पूर्वोक्तं सकलं कृत्यं ४.१२ पारितोषिकदानेन तं. २.१.६८ पृष्ट्वा तद्वचसा कृत्वा सीमा ३.६.९ पालयेच्च प्रजाः सर्वाः , १.५८ पैतामहार्जिते वस्तौ साम्यं पिछिला मिथिला राजलता ३.६.३ पैतामहं वस्तुजातं दातुं शक्तो । ३.५.९५ पिता भ्राता न पौत्रो वा ३.१.२५ पैतामहे च पौत्राणां भागाः ३.५.९८ पितामहार्जिते द्रव्ये निबन्धे ३.५.९६ पोष्यपोषणकार्ये च मा १.५१ ३.२.६३
SR No.022029
Book TitleLaghvarhanniti
Original Sutra AuthorN/A
AuthorHemchandracharya, Ashokkumar Sinh
PublisherRashtriya Pandulipi Mission
Publication Year2013
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy