SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका २१५ धर्मार्थमुपदेशं हि दातुं ३.१२.१४ निःक्रोधाश्च निरालस्या धर्मज्ञाः ३.१.३९ धर्मिणः प्रतिभायुक्ताः शुचयो ३.१३.९ निःस्नेहा चलचित्तत्वात् ३.१९.२५ धान्यं हरन् कृषेर्दण्ड्यः ३.१६.२१ निकुञ्जे द्रुमसङ्कीर्णे बाणैः २.१.५३ धारणार्थमलङ्कारो भ; दत्तो ३.५.१४३ निक्षिप्तं यो धनं ऋक्थी ३.१०.१९ न गृह्णीयादनादेयं क्षीणशक्ति ३.२.५६ निक्षेपापह्नुतिं कों समाधैः ३.१०.१७ न तदा दोषभाक् सः स्यात् ३.१६.३१ निक्षेप्ता लेखपत्रे चेत्पुत्रनाम ३.१०.१५ नद्यादिध्वस्तचिह्नेषु भूप्रदेशेषु ३.६.१८ निजमुद्राङ्कितं बन्धं कृत्वा ३.१०.१४ नद्या भूपेन वा क्षेत्रं हृतं ३.२.३२ नित्यमाचारनिरतः १.६५ नत्वा गुरुं धर्मशास्त्रं श्रुत्वा ३.१९.४६ निधापयेद्वन्दिगृहे यत्र न स्याच्च ३.१६.१७ नत्वा नमिजिनं सम्यग् धर्म ३.१८.१ निरुत्तरः क्रियाद्विष्टो ३.१.३६ नत्वारनाथं श्रीयुक्तमन्तरङ्ग ३.१५.१ निर्णेजकश्च रजको गृहीत्वा ३.१७.१७ नत्वा श्रीकुन्थुतीर्थेशं स्वान्त ३.१४.१ निर्यातौ नोभयौ चेत्तत् ३.६.१६ नत्वा श्रीशीतलं देवं संसारां ३.७.१ निर्लोभाश्च विजातीयाः श्रुता ३.१०.३३ नत्वा श्रीसुव्रतं देवं दुःखानल ३.१७.१ निर्वाहमानं गृह्णीयात् तद ३.५.१०२ न पक्षपातो नोद्वेगस्त्वया १.४९ निह्नते कोऽपि चेज्जाते ३.५.१२८ न भोक्तव्योंऽशुकाद्याधिः ३.२.४४ निहृते नूतनं वस्त्रं दातु ३.१७.१९ नरो रजोऽभिलिप्ताङ्गां ३.१९.३८ नीतियुद्धेन योद्धव्यं २.१.६० न वसेत् षण्डकैः क्लीबै ३.१९.४१ नीतिस्त्रिधा युद्धदण्डव्यवहारैः २.१.५ न विभाज्यं न विक्रेयं स्थावरं ३.५.५ नृपतेः परमो धर्मः स्वप्रजा ३.१६.२ न शक्नोति नियोगं ३.१.५५ नृपस्तत्रैव सीमाया लिङ्गानि ३.६.१५ नष्टं चापहृतं वस्तु मदीयमिति ३.११.७ नृपस्याक्रोशकर्तारं - २.२.१६ नष्टं चापहृतं वस्तु समासाद्य ३.११.१० नृपाज्ञापत्रं तत्रैव गच्छेद् ३.१.२१ नष्टे तु मौल्यं देयं स्याद् ३.२.३१ नृपामात्यौ यदि स्यातां । १.७० न स्पृशेद्वस्तुमात्रं हि न | ३.१९.१० नृपेण ग्रामलोकैश्च रक्षणीया ३.९.११ न स्पृष्टं क्वापि भोक्तव्यं __.१.३२ नृपो लेखं निरीक्ष्यैव विविच्य ३.२.३८ न हन्यात्तापसं विप्रं २.१.६१ नेत्रभेदनकर्ता यो २.२.२१ न हि सापि व्ययं कर्तुं ३.५.१०६ नेमिं नत्वा मुदा नेमिं ३.१९.१ नातिरूक्षैर्विषाक्तैर्न २.१.५९ नैवारोप्या गुरून्मुक्त्वा . १.३५ नायाति कोऽपि चेद्भूयो भूप ३.३.९ नोपगच्छेत् प्रमत्तोऽपि नारी ३.१९.३७ नायुध्यमानं नो सुप्त रोगात २.१.६२ नोभयाभ्यां च पाणिभ्यां ३.१९.४२ नार्ताश्नीयान्मधु तैलमुच्छिष्टं ३.१९.३२ पञ्चपूजा जिनानां च शान्ति ४.४ नाशयेद् भूमिलोभेन सीमा ३.६.२६ पञ्चभाषैस्तु दण्ड्यः २.२.१४ नाश्नीयान्न तया सार्द्ध नाश्नन्ती ३.१९.३९ पञ्चाहं पञ्चगव्यं च त्रिस्त्रिचलु ४.४६
SR No.022029
Book TitleLaghvarhanniti
Original Sutra AuthorN/A
AuthorHemchandracharya, Ashokkumar Sinh
PublisherRashtriya Pandulipi Mission
Publication Year2013
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy