SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसूत्राणामकारादिकोशः १६३ नारका नित्याशुभतरलेश्या४४३ नित्यावस्थितान्यरूपाणि ६२८ निदानं च १५१ निरुपभोगमन्त्यम् ३८ निर्देशस्वामित्वसाधनाधिकरण५१५ निर्वर्तना निक्षेपसंयोग निसर्गा १३० निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ५४५ निःशल्यो व्रती ५२६ निश्शीलव्रतत्वं च सर्वेषाम् ४४६ निष्क्रियाणि च २०५ नृस्थिती परावरे ९४ नैगमसंग्रहव्यवहारर्जुसूत्र - ५७० पञ्चनवद्वयष्टाविंशति - ! १२९ पञ्चेन्द्रियाणि ८२१ ठ 9 ३|१४ જાર૪ ७/२८ ५/२१ ३/४ २।३७ ४/३९ ६।२५ ९/३८ xls १३० ९।२९ ५१९ दुःखशोकतापाक्रन्दन१४५ देवनारकाणामुपपादः २११ देवाश्चतुर्णिकायाः ५३५ देशसर्वतोऽणुमहती ४३६ द्रव्याणि ५०२ द्रव्याश्रया निर्गुणा गुणाः १८७ द्वयोर्द्वयोः पूर्वाः पूर्वगाः १०३ द्विनवाष्टादशैकविंशति१७० द्विद्विर्विष्कम्भाः पूर्वपूर्व१९४ द्विर्धातकीखण्डे द्विविधानि १२८ द्वीन्द्रियादयस्त्रसाः ४९९ द्वयधिकादिगुणानां तु ४५६ धर्माधर्मयोः कृत्स्ने ६४६ धर्मास्तिकायाभावात् न चक्षुरनिन्द्रियाभ्याम् न जघन्यगुणानाम् न देवाः ६२० नवचतुर्दशपञ्चद्वि४५३ नाणोः ५८३ नामगोत्रयोरष्टौ नामप्रत्ययाः सर्वतो ६।११ રાજ ४|१ ७/२ ५/२ ५/४१ ३१२१ २२ ३१८ ३/३३ २।१६ २।१४ ५/३६ ५।१३ २०१८ १/१९ ५/३४ २।५१ ९।२१ ५।११ ८/१९ ૮ાર૪ १८४ पद्ममहापद्मतिगिञ्छ२४८ परतः परतः पूर्वा ५५४ परविवाहकरणेत्वरिका४७६ परस्परोपग्रहो जीवानाम् १६४ परस्परोदीरितदुःखाः १४७ परं परं सूक्ष्मम् २४९ परा पल्योपममधिकम् ५३० परमात्मनिन्दाप्रशंसे ६३३ परे केवलिनः २१५ परेऽप्रवीचाराः ६२८ परे. मोक्षहेतू २३७ पीतपद्मशुक्ललेश्या ६३६ पुलाकब कुशकुशील१९६ पुष्करार्द्धे च ६४५ पूर्वप्रयोगादसङ्गत्वाद्२१३ पूर्वयोर्द्वन्द्राः ६३३ पृथक्त्वैकत्ववितर्क१२७ पृथिव्यप्तेजोवायु५६६ प्रकृतिस्थित्यनुभागप्रदेशा५३ प्रत्यक्षमन्यत् १८४ प्रथमो योजन सहस्रायाम४५८ प्रदेशसंहार विसर्पाभ्यां १४७ प्रदेशतोऽसंख्येयगुणं प्राकू५३९ प्रमत्तयोगात् प्राणव्यपरोपणं ४२२ ९।४६ ३/३४ १०१६ ६७ ४/६ ४९८ M १५६ ९/३९ २।१३ ८/३ १/१२ ३।१५ ५।१६ २।३८ ५८५ २८ नामस्थापनाद्रव्यभाव ११५ ८|१० ७/१३ ५७५ नारकतैर्यग्योनमानुषदेवानि १५६ नारकसम्मूर्छिनो नपुंसकानि २४८ नारकाणां च द्वितीयादिषु २१५० ३३ प्रमाणनयैरधिगमः २४१ प्राग् ग्रैवेयकेभ्यः कल्पाः ११६ ४/२३ ४/३५ ३।३ ५/४ ९/३३ १९७ प्रामानुषोत्तरान्मनुष्याः ६२० प्रायश्चित्तविनयवैयावृत्त्य५५३ बन्धवधच्छेदातिभारारोपण६४० बन्धहेत्वभाव निर्जराभ्यां ५०० बन्धेऽधिको पारिणामिकौ ३/३५ ९/२० ७/२५ १०/२ २|४४ ५/३७ ११७ ६।९ २२२ बहिरवस्थिताः ६२ बहुबहुविधक्षिप्रा निस्सृता७ १८ ५२५ बहारम्भपरिग्रहत्वं नारकस्यायुषः २।१७ ४/१५ १।१६ ६।१५ ९।१२ ९।२६ ४/२४ ६।१९ ५/७ ३।३८ ६१४ बादरसाम्पराये सर्वे ६२४ बाह्याभ्यन्तरोपध्योः २४२ ब्रह्मलोकाल्या लौकान्तिकाः १।३३ १९३ भरतस्य विष्कम्भो जम्बूद्वीपस्य ८८५ १७१ भरतहैमवतहरिविदेह२।१५ ३।३२ ३।१० १९० भरतः षडूविंशतिपश्चयोजनशत ३।२४
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy