SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ८२० तस्वार्थवार्तिके प्रष्ठ १२ ७१३ ३।३० १।२८ १०५ ९/३४ ४/४१ २२४३ १।१४ ३१८ ३१२५ ६२६ ६२३ ३३११ ५।४२ ३३२९ २२३ कल्पोपपन्नाः कल्पातीताश्च ५२४ कषायोदयात्तीव्रपरिणाम५०४ कायवाङ्मनःकर्म योगः २१४ कायप्रवीचारा आ ऐशानात् ५०१ कालश्व १३५ कृमिपिपीलिकाभ्रमर५२३ केवलिश्रुतसंघधर्म५३६ क्रोधलोमभीरुत्व ८१ क्षयोपशमनिमित्तः ६०८ क्षुत्पिपासाशीतोष्ण६४६ क्षेत्रकालगतिलिङ्गतीर्थ५५४ क्षेत्रवास्तुहिरण्यसुवर्ण१८७ गङ्गासिन्धुरोहिंद्रोहितास्या १०८ गतिकषायलिङ्ग५७६ गतिजातिशरीराङ्गोपाङ्ग२३६ गतिशरीरपरिग्रहाभिमानतो ४६० गतिस्थित्युपग्रही १५१ गर्भसम्मूर्छनजमाद्यम् ५०० गुणपर्ययवद्र्व्य म् ४९८ गुणसाम्ये सदृशानाम् - ५७२ चक्षुरचक्षुरवधिकेवलानां १९० चतुर्दशनदीसहस्रपरिवृता - ६१५ चारित्रमोहे नाग्न्यारति ५३९ जगत्कायस्वभावी वा १६९ जम्बूद्वीपलवणोदादयः १४३ जरायुजाण्डजपोतानां गर्भः ११० जीवभव्याभव्यत्वानि च ४४१ जीवाश्च २४ जीवाजीवासवबन्धसंवर• ५५८ जीवितमरणाशंसा ६२२ ज्ञानदर्शनचारित्रोपचाराः १०५ ज्ञानदर्शनदानलाभ१०६ ज्ञानाशानदर्शनलब्धयश्चतुः .६१४ शानावरणे प्रशाऽज्ञाने २४९ ज्योतिष्काणां च २१८ ज्योतिष्काः सूर्याचन्द्रमसौ५८३ ततश्च निर्जरा २११ तत्कृतः कालविभागः ४९ तत्प्रमाणे ५१५ तत्पदोषनिहव ४११७ १९ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ६।१४ | ५३५ तत्स्थैर्याथै भावनाः | १९२ तथोत्तराः ४७ |८८ तदनन्तभागे मनःपर्ययस्य ५।३९ | ६४४ तदनन्तरमूर्व२।२३ | ६२९ तदविरतदेशविरत६।१३ २४९ तदष्टभागोऽपरा ७५ | १५० तदादीनि भाज्यानि श२२ ५९ तदिन्द्रियानिन्द्रियनिमित्तम् ९९ १८५ तद्विगुणद्विगुणा हृदाः २०१९ | १९० तद्विगुणद्विगुणविस्तारा ७२९ | ५३१ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ३२२० ५२८ तद्विपरीतं शुभस्य श६ १८२ तद्विभाजिनः पूर्वापरायताः ८।११ ४९६ तद्भावाव्ययं नित्यम् ४/२१ | ५०३ तद्भावः परिणामः ५।१७ | १८६ तन्निवासिन्यो देव्यः श्रीही२।४५ | २२ तनिसर्गादधिगमाद्वा ५।३८ | १७० तन्मध्ये मेरुनाभित्तो५।३५ / १८५ तन्मध्ये योजनं पुष्करम् | ५९२ तपसा निर्जरा च . ३२२३ | १९२ ताभ्यामपरा भूमयो९।१५ | १६१ तासु त्रिंशत्पञ्चविंशति७।१२ | २०३ तिर्यग्योनिजानां च ३७ | ५१२ तीव्रमन्दज्ञाताऽशातभावाधिकरण२।३३ | १६६ तेध्वेकत्रिसप्तदशसप्तदश२७। १५२ तेजसमपि | ५८८ त्रयस्त्रिंशत्सागरोपमण्यायुषः | २१३ त्रायस्त्रिंशल्लोकपालवर्जा ७।३७ | | २४७ त्रिसप्तनवैकादशत्रयोदश ६३३ व्येकयोगकाययोगायोगानाम् २।४ | ६१४ दर्शनमोहान्तराययो२।५ | ५७३ दर्शनचारित्रमोहनीया९।१३ ५२९ दर्शनविशुद्धिविनयसम्पन्नता४/४० १८५ दशयोजनावगाहः ४१२ | २४८ दशवर्षसहस्राणि प्रथमायाम् ८२३ | २१२ दशाष्टपञ्चद्वादशविकल्पाः ४।१४ ५८० दानलाभभोगोपभोग१।१०। ५४७ दिग्देशानर्थदण्डविरति६.१० | ५३७ दुःखमेव वा ८७ ३२९ ३३१७ ९/३ ३।२८ श - ६६ ૨૪૮ ८1१७ ४/५ ४/३१ ९/२३ ९/४० ९।१४ ८९ ६।२४ ३२१६ ४।३६ '४३ ८.१३ ७/२१ ७।१०
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy