SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ दम्भाम्भोरुहिणीविकाशनविधौ योऽभोजिनीवल्लभो, यो लांपट्यकलाकलापजलधौ पीयूषपादोपमः । यः स्पर्धवसुधारुहालिजलदो यश्चोत्पथप्रस्थितौ, पारीणश्च तमुद्धरं विषयिणां वातं जयन् भद्रभाक् ।।१२७।। mej स प्राज्यैर्खलनैर्विना रसवतीपाकं चिकीर्षः कृधीस्त्यक्त्वा पोतमगाधवार्धितरणं दोभ्र्त्यां विधित्सुश्च सः । बीजानां वपनैर्विनेच्छति स च क्षेत्रेषु धान्योद्गम, योऽक्षाणां विजयैर्विना स्पृहयति ध्यानं विधातुं शुभम् ॥१२८॥ रागद्वेषविनिर्जयाम्बुजवने य: पदिानीनां पतिः, कृत्याकृत्यविवेककाननपयोवाहप्रवाहश्च यः । य: सद्बोधविरोधभूधरशिरःशंबप्रहारोपमः, साम्योल्लासमयं तमिन्द्रियजयं कृत्वा भवानन्दवान् ||१२९।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy