SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शार्दूलविक्रीडितवृत्तम् कीर्तिं हन्ति खलश्च बालमिलनं माहात्म्यमंगमहाव्याधिस्तनयः कुलं च विमलं चिंता मनश्चारुताम् । स्त्रीशीलं स्मरलंपटश्च कपट: पुण्यं गुणान्नीचता, मत्यैर्वित्तमदत्तमात्तमिह यैः सर्वं हतं तैरिदम् ।।१४२।। भुक्त्वोच्चैर्विषमं विषं विषभूतां तैः कामितं जीवितं, तैरब्धेरतुलं निपीय सलिलं तृष्णाक्षयोऽभीप्सितः । क्षिप्त्वा कुन्तमुखं च तैर्नयनयोः कंडूक्षतिः काङ्क्षिता, यैरादाय परर्धिमात्मसदने पूर्तिः श्रियामीहिता ।।१४३।। स्त्रीणां हार इवातिपीनकुचयोः काञ्चीव काञ्चीपदे, गल्ले पत्रलतेव कज्जलमिवालंकारकृच्चक्षुषोः । रेणुभूमिविभूषणं चरणयोः पुण्यात्मनां जायते, ऽन्येषां वित्तमदत्तमत्र जहतां पुंसां प्रशंसापहम् ।।१४४।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy