SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 92R. SEN विद्वांसो बहुशो विचारवचनैश्चेतश्चमत्कारिणः, शूराः सन्ति सहस्रशश्च समव्यापारबद्धादरः । दातारोऽपि पदे पदे घनधनैः कल्पद्रुकल्पाः कलौ, ते केऽपीन्द्रियतस्करैरपहृतं येषां न पुण्यं धनम् ।।१३०।। KO8TOOBS FOQ8GE અંહસા પ્રઝમ शक्रस्यैव सरदिपो मधरिपोरेखांडजानां पतिः श्रीदस्यैव च पुष्पकं पशुपतेरेवोक्षचूडामणिः । स्कन्दस्यैव भुजंगभुग् गणपतेरेवोन्दुरो वाहनं, धन्यस्यैव शिवाध्वनि प्रविदिता यानं कृपा कोविदैः ।।१३१।। DEO0E8ON 15886GE. गांभिर्यं जलधेर्धनं धनपतेरैश्चर्यमकेक्षणात्, सौन्दर्यं स्मरतः श्रियं जलशयादायुश्च दीर्घ ध्रुवात् । सौभाग्यं शुभमश्विनीसुतयुगाच्छक्तिं च सत्याः सुताल्लात्वा तं विदधे विधिविधिमनाचक्रे कृपा योऽगिषु ।।१३२॥ TECH
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy