SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५७ दुःषमोपनिषद् पोसेइ ओसहीओ तह रसदब्बाइ पंचमो मेहो । अणवंमि इरिश्रमिय सिलागपुरिसाण तेवट्ठा ॥७१॥ ___ ओषधीन् पोषयति, तथा पञ्चमो मेघो रसद्रव्याणि करोति, पृथिव्यादीनां रसं करोतीत्यर्थः, यथोक्तम् - उत्सपिण्यां दुःषम-दुःषमान्तसमयेऽम्बुदाः । भाविनः पञ्च सप्ताहवर्षिणस्ते पृथक् पृथक् ॥ तत्राद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यानुत्पादयिष्यति ॥ तृतीयो घृतमेघाख्यः स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओषध्यादि करिष्यति ॥ पृथ्व्यादीनां रसं कर्ता रसमेघश्च पञ्चमः । पञ्चत्रिंशद्दिनीं वृष्टि विनी सौम्यदुर्दिनाः - इति (त्रिषष्टिशलाकापुरुषचरित्रे १०/१३/१७३-१७६) । ततश्च यथा अणवम्मि त्ति अवसर्पिण्यां तथा इरिअमि ઔષધિઓને પુષ્ટ કરે છે. તથા પાંચમો મેઘ રસદ્રવ્યો (કરે છે.) અવસર્પિણીની જેમ ઉત્સર્પિણીમાં પણ ત્રેસઠ शक्षut पुरुष (थशे.) ॥७१॥ ઔષધિઓને પુષ્ટ કરે છે. તથા પાંચમો મેઘ રસદ્રવ્યોને કરે છે = પૃથ્વી વગેરેના રસને ઉત્પન્ન કરે छ. म युं छे... (७५२ भु४५. सम४.) । અને પછી જેમ અવસર્પિણીમાં એમ ઉત્સર્પિણીમાં
SR No.022010
Book TitleDushamgandika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2011
Total Pages200
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy