SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ | एलावच्चसगोत्तं वदामि महागिरि सुहत्यिं च । तत्तो कोसिअगोत्तं बहुलस्स सरिव्वयं वन्दे ॥५॥ हारियगुत्तं साई च वंदिमो हारियं || च सामन्जी वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥६॥ तिसमुद्दखायकित्तिं दीवसमुद्देसु गहियपेयाली वंदे अजसमुदं | अक्खुभियसमुद्दगंभीरं ॥७॥ भणगं करगं झरगं पभावगं णाणदंसणगुणाणी वंदामि अजमंगुं सुयसागरपारगं धीरं॥८॥ वंदामि | अजधम्म वंदे तत्तो य भगुत्तं च। ततो य अजवेरं तवनियमगुणेहिं वइरसम॥३॥वंदामि अजरक्खियखमणे रविख्यचरित्तसव्वस्से। रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं प्र०४॥ नाणमि दंसणंमि अतवविणए णिच्चकालमुजुत्ती अजं नंदिलखमणं सिरसा | वंदे पसनमणं॥९॥ वड्ढ3 वायगवंसो जसवंसो अज्जनागहत्थीणी वागरणकरणभंगियकम्मपयडीपहाणाणं॥३०॥ जच्चंजणधाउसमप्यहाण मुद्दियकुवलयनिहाणी वड्ढ3 वायगवंसो रेवइनक्खत्तनामाणं॥१॥ अयलपुरा णिक्खते कालियसुयआणुओगिए धीरे। बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते॥२॥ जेसिं इमो अणुओगो पयरइ अज्जावि अड्ढभरहम्मिा बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए॥३॥ तत्तो हिमवन्तमहंतविक थिइपरक्कममणंत। सम्झायमणंतधरे हिमवंते वंदिमो सिरसा॥४॥ कालियसुयअणुओगस्स धारए धारए य पुव्वाणी हिमवंतखमासमणे वंदे णागजुणायरिए॥५॥ मिउमद्दवसंपन्ने अणुपुद्धि वायगत्तणं पत्ते। ओहसुयसमायारे नागज्जुणवायए वंदे.६॥ गोविंदाणंपि नमो अणुओगविउलधारणिंदाण। णिच्चं खंतिदयाणं परूवणेऽदुल्लभिन्नाणं॥५॥तत्तोय भूयदिनं निच्चं तवसंजमे अनिविण्णीपंडियजणऽसामनं वंदामी संजमविहिण्णुं प्र०६॥ ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित
SR No.021046
Book TitleAgam 44 Chulika 01 Nandi Sutra Shwetambar
Original Sutra AuthorSudharmaswami
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy