SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ भदं घिइवेलापरिगयस्स सम्झायजोगमगरस्सा अक्खोहस्स भगवओ संघसमुदस्स रुंदस्स ॥१॥ सम्मसणवरवइरदढरुढगाढावगाढपेढस्सा घमवररयणमंडिअचामीयरमेहलागस्स ॥२॥ नियमूसियकणयसिलायलुजलजलंतचित्तकूडस्सा नंदणवणमणहरसुरभिसीलगंधुधुमायस्स ॥३॥जीवदयासुंदरकंदरुद्दरियमुणिवरमइंदइन्नस्सोहेउसयधाउपगलंतरयणदित्तोसहिगुहस्स ॥४॥संवरवरजलपगलियउज्झरपविरायमाणहारस्सोसावगजणपउररवंतमोरनच्चंतकुहरस्स ॥विणयनयपवरमुणिवरफुरंतविजुजलंतसिहरस्स। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स॥६॥ नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स। वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥७॥ गुणस्यणुज्जलकडयं सीलसुगंधतवमंडिउद्देसी सुयबारसंगसिहरं संघमहामंदरं वंदे॥१॥ नगरहचक्कपउमे चंदे सूरे समुह मेरुमि जो उवमिज्जइ सययं तं संघगुणायरं वंदे प्र०२॥ (वंदे) उसभं अजियं संभवमभिनंदण सुमइ सुप्पभ सुपासी ससि पुष्पदंत सीयल सिग्नंसं वासुपूज्जं च ॥८॥विमलमणंतय थम सन्ति कुंथु अरं च मल्लिं च। मुनिसुव्वय नमि नेमि पासं तह वद्धमाणं च ॥९॥ पढमित्य इंदभूई बीए पुण होइ अग्गिभूइत्तिा तईए य वाउभूई तओ वियत्ते सुहम्मे य | ॥२०॥ मंडिअ मोरियपुत्ते अकंपिए चेव अलयभाया यो मेअज्जे य पहासे गणहरा हुंति वीरस्स ॥१॥ निव्वुइपहसासणयं जयइ |सया सव्वभावदेसणय। कुसमयमयणासणयं, जिणिंदवरवीरसासणयं ॥२॥ सुहम्म अग्गिवेसाणं, जंबूनामं च कासवं पभवं कच्चायणं वंदे, वच्छं सिज्जभवं तहा ॥३॥ जसभहं तुंगियं वंदे, संभूयं चेव माढरं भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं ॥४॥ ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित
SR No.021046
Book TitleAgam 44 Chulika 01 Nandi Sutra Shwetambar
Original Sutra AuthorSudharmaswami
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy