SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदहीयसुत्तत्योभयंदट्ठव्वं,जओ णं सो तं पंचनमोकार सुत्तत्थोभयं ॥ अविहीए गिण्हे, किंतु तह गेण्हे जहा भवंतरेसुंपि ण विष्यणस्से, एयझवसायत्ताए आराहगो भवेज्जा३० से भयवं! जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडितणेणं पंचमंगलमहीयं भवेज्जा सेऽविय किं तवोवहाणं करेजा?, गोयमा! करेजा, से भयवं! केणं अटेणं?, गोयमा! सुलभबोहिलाभनिमित्तेणं, एवं चेयाई अकुव्वमाणे णाणकुसीले णेए३१। तहा गोयमा! णं पव्वजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहुणी वा अपुव्वनाणगहणं न कुज्जा तस्सासयिं विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा! णाणकुसीलेणेए, से भयवं! जस्स अइगरुयनाणावरणोदएणं अनिसं पहोसेमाणस्सण संवच्छरेणावि सिलोगद्धमवि थिरपरिचिय(ण)भवेज्जा( से किं कुजा?, तेणावि जावजीवाभिग्गहेणं सम्झायसीलाणं वेयावच्चं तहा अणुदिणं अड्ढाइज्जे सहस्से पंचभंगलाणं सुत्तत्थोभए सरमाणेगगमाणसे पहोसिजा, से भयवं! | केणं अटेणं?, गोयमा! जे भिक्खू जावजीवाभिग्गहेणं चाउकालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणकुसीले ए३२। अन्नंच जे केई जावजीवाभिग्गहेण अपुव्वं नाणाहिगर्म करेजा तस्सासत्तीए पुव्वाहियं गुणेजा, तस्सवि यासत्तीए पंचमंगलाणंअड्ढाइज्जे सहस्से परावत्ते सेवि आराहगे, तंच नाणावरणंखवेत्ताणं तित्थयरेइ वा गणहरेइवा भवेत्ताणंसिझेजा।३३। से भयवं! केणं अटेणं एवं वुच्चइ जहा णं चाउकालियं सझायं कायवं?, गोयमा! मणवयणकायगुत्तो नाणावरणं खवेइ ॥ श्री महानिशीथसूत्र ॥ | ७० । पू. सागरजी म. संशोधित || For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy