SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निज्जायमाणीए वा पुरओ महं दासीदास जाव किं ते आसगस्स सदति ?, तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभओकालं केवलिपण्णत्तं धम्मं आइक्खेजा?, हंता आइक्खेजा, सा णं भंते! पडिसुणेज्जा ?, णो इणट्टे समट्टे, अभविया |णं सा तस्स धम्मस्स सवणयाए, सा य भवति महेच्छा महारंभा महापरिग्गहा जाव दाहिणगामिए नेरइए आगमिस्साए दुल्लभबोहियत्ताए भवति, एवं खलु समणाउसो ! तस्स निदाणस्स इमेयारूवे पावफलविवागे जंणो संचाएति केवलिपण्णत्तं धम्मं पडिणित्तए । ४७३ | एवं खलु समणाउसो! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे तह चेव जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरादिगिंछाए जाव से य परक्कममाणे पासेज्जा इमा इत्थिका भवति एगा एगजाया जाव किं ते आसगस्स सदति ?, जं पासित्ता | निग्गंथे निदाणं करेति दुक्खं खलु पुमत्तणए, जे इमे उग्गपुत्ता महामाया भोगपुत्ता महामाज्या एतेसिं णं अण्णतरेसु उच्चावएस | महासमर संगामेसु उच्चावयाई सत्थाई उरसि चेव पडिसंवेदेति तं दुक्खं खलु पुमत्तणए, इत्थीत्तणं साहु, जति इमस्स | तवनियमबंभचेरवासस्स फलवित्तिविसेसे अत्थि वयमवि आगमेस्साणं जाव इमेरूवाई उरालाई इत्थी भोगाई भुजिस्सामो, सेत्तं साहू, एवं खलु समणाउसो ! निग्गंथे निदाणं किच्चा तस्स गणस्स अणालोइ अपडिक्कंते जाव अपडिवजित्ता कालमासे कालं किच्चा अण्णतरेसु जाव से णं तत्थ देवे भवति महिड्दिए जाव विहरति, से णं ताओ देवलोगाओ आउक्खएणं जाव अनंतरं चइत्ता अण्णतरंसि कुलंसि दारियत्ताए पच्चायाति जाव ते णं तं दारियं जाव भारियत्ताए दलयंति, सा णं तस्स भारिया भवति ॥ श्रीदशाश्रुतस्कंधसूत्रं ॥ ३३ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021039
Book TitleAgam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages55
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy