SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव आगमेसाणं दुल्लभबोहिए यावि भवति, तं एवं खलु समणाउसो! तस्स निदाणस्स इमेयारूवे पावफलविवागे जं णो संचाएति केवलिपण्णत्तं धर्म पडिसुणेत्तए १४६॥ एवं खलु समणासो! भए थम्मे पं० २०इणमेव निग्गंथे पावयणे सच्चे जावसव्वदुक्खाणमंतं करेति जस्सणंधम्मस्स निग्गंथी सिक्खाए उवट्ठिया विहरमाणीपुरा दिगिंछाए० उदिण्णकामजाया विहरेज्जा, सा य परक्कमेज्जा, सा य परक्कममाणी पासेज्जा से जा इमा इत्यिया भवति एगा एगजाया |एगाभरणपिहाणा तेलपेलाइव सुसंगोविया चेलपेलाइव सुसंगपरिग्गहिया रयणकरंडगसमाणा तीसे णं अतिजायमाणीए वा निजायमाणीए वा पुरओ महं दासीदास जाव किं ते आसगस्स सदति?, जं पासित्ता निग्गंथी निदाणं रेति जति इमस्स तवनियमबंभचेर जाव भुंजमाणी विहरामि, सेत्तं साहुणी, एवं खलु समणाउसो! निग्गंथी निदाणं किच्चा तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति महड्ढिएसु जाव सा णं तत्थ देवे भवति जाव भुंजमाणे विहरइ, साणं ताओ देवलोगाओ आउक्खएणं० अणंतरं चयं चइत्ता जे इमे भवंति उग्गपुत्ता महामाउगा | भोगपुत्ता महामाउया एतेसिं णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति, सा णं तत्य दारिया भवति सुकुमाल जाव सुरूवा, तते णं तं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णयपरिणयमित्तं जोव्वणगमणुप्पत्तं पडिरूवेणं सुंकेणं पडिरूवस्स भत्तारस्स भारियताए दलंति, साणं तस्स भारिया भवति एगा एगजाया इट्टा जाव रयणडगसमाणी, तीसे जाव अतिजायमाणीए वा ॥ श्रीदशाश्रुतस्कंधसूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021039
Book TitleAgam 37 Chhed 04 Dashashrutskandh Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages55
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy