________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|चाहमवि कस्सई । एवं अदीणमणसो, अप्पाणमणुसासए ॥ ३ ॥ इक्को उप्पज्जए जीवो, इक्को चेव विवज्जइ । इक्स्स होई मरणं, इक्को सिज्झइ नीरओ ॥ ४॥ एको करेइ कम्मं फलमवि तस्सिक्कओ समणुहवइ । इक्को जायइ मरड़ परलोअं इक्कओ जाइ ॥ ५ ॥ इक्को मे सासओ अध्या, नाणदंसणसंजुओ (प्र० लक्खणो)। सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ ६ ॥ संजोगमूला जीवेण, पत्ता दुक्ख परंपर।। तम्हा संजोगसंबंधं, सव्वं तिविहेण वोसिरे ॥ ७॥ अस्संजममण्णाणं मिच्छतं सव्वोऽवि य ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ ८ ॥ मिच्छत्तं परिजानामि सव्वं अस्संजमं अलीयं च। सव्वत्तो य ममत्तं चयामि सव्वं खमावेमि (प्र० च खामेमि ) ॥ ९ ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु। तं तह आलोएमी उवडिओ सव्वभावेणं ॥ २० ॥ उप्पन्नाणुष्पन्ना माया अणुमग्गओ निहंतव्वा । आलोयणनिंदणगरिहणाहिं न पुणत्ति या बीयं ॥ १ ॥ जह बालो जंपन्तो कज्जमकजं च उज्जुयं भगइ। तं तह आलोइज्जा मायामयविप्पमुक्को ३ ॥ २ ॥ सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ । निव्वाणं परमं जाइ, घयसित्तुव्व पावए ॥ ३ ॥ न हु सिज्झई। ससल्लो जह भणियं सासणे धुयरयाणी उद्धरियसव्वसल्लो सिज्झइ जीवो धुअकिलेसो ॥ ४॥ सुबहंपि भावसल्लं आलोएऊण (जे आलोयंति) गुरुसगासंमि। निस्सल्ला संथारगमुविंति आराहगा हुंति ॥ ५॥ अप्यंपि भावसल्लं जे नालोयंति गुरुसगासंमि। धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ॥ ६ ॥ नवि तं सत्थं च विसं च दुष्पउत्तो व कुणड़ वेयालो । जंतं व दुष्पउत्तं सप्पुव्व पमायओ कुद्धो ॥ ७ ॥ जं कुणइ भावसल्लं अणुद्धियं उत्तमट्टकालंमि। दुल्लभबोहीयत्तं अनंतसंसारियत्तं च ॥ ८ ॥ तो उद्धरंति गारवर हिया मूलं पुणब्भवल्याणं ।
॥ श्रीमहापच्चक्खाण सूत्रं ॥
२
पू. सागरजी म. संशोधित
For Private And Personal Use Only