SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीमहापच्चक्खाण सूत्र॥ एस रेमि पणामं तित्थयराणं अणुत्तरगईणीसवेसिंच जिणाणं सिद्धाणं संजयाणंच ॥१॥१३४॥सव्वदुक्खप्पहीणाणं || सिद्धाणं अरहओ नमो। सद्दहे जिणपन्नत्तं पच्चक्खामि य पावगं॥२॥जं किंचिवि दुच्चरिय तमहं निंदामि सव्वभावेणी समाइयं च तिविहं करेमि सव्वं निरागारं॥३॥ बाहिरब्भंतरं उवहिं, सरीरादि सभोअणीमणसा वयकाएणं, सव्वं तिविहेण वोसिरे॥४॥रागबंध|| पओसंच, हरिसं दीणभावयो उस्सुअत्तं भयं सोगं, रइभरइं च वोसिरे॥५॥रोसेण पडिनिवेसेण अकयण्णुयाए तहेवऽसज्झाए।जो मे किंचिवि भणिओ तमहं(प्र०तिविहं )तिविहेणखामेमि॥६॥खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे।आसाओ(आसवे) वोसिरित्ताणं, समाहिं पडिसंघए॥७॥ निंदामि निंदणिजं गरिहामि यजंच मे गरहणिजीआलोएमि यसव्वं जिणेहिं जंजंच पडिसिद्धं (प्र० कुटुं) ॥८॥उवही सरीरगं चेव, आहारं च चविहरममत्तं सव्वदव्वेसु, परिजाणामि केवलं ॥९॥ममत्तं परिजाणामि, निम्ममत्ते उवडिओ। आलंबणं च मे आया, अवसेसं च वोसिरे ॥ १०॥आया मे जं नाणे आया मे दंसणे चरित्ते य आया पच्चक्खाणे आया मे संजमे जोगे॥१॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणी ते सव्वे निंदामि पडिक्कमे आगमिस्साणं॥ २॥ इकोऽहं नथि मे कोई, न ॥ श्रीमहापच्चक्वाण सूत्र पृ. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021028
Book TitleAgam 26 Prakirnaka 03 Maha Pratyakhyan Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages23
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy