SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir मालवन्तपरिआए णाभवट्टवेअड्डे पं० जह चेव सहावई तहचेवमालवंतपरिआएवि, अट्ठो उप्पलाईपउमाईमालवन्तव्यभाई मालवन्तवण्णाइं| मालवन्तवण्णाभाई पभासे य इत्थ देवे महिद्धीए पलिओवमट्टिइए परिवसइ से एएणद्वेणं० रायहाणी उत्तरेणं, से केणटेणं भंते ! एवं वुच्चइ हेरण्णवए वासे २?, गो० हेरण्णवए णं वासे रुप्पीसिहरीहिं वासहरपव्वएहिं दुहओ समवगूढे णिच्चं हिरण्णं दलइ णिच्चं हिरण्णं मुंचइ णिच्चं हिरण्णं पगासइ हेरण्णवए य इत्थ देवे परिवसइ से एएणद्वेणं०, कहिं णं भंते ! जंबुद्दीवे सिहरीणामं वासहरपव्वए पं०?, गो०! हेरण्णव्यस्स उत्तरेणं एरावयस्स दाहिणेणं पुरस्थिभलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरस्थिमेणं एवं जह चेव चुल्लहिमवंतो तह चेव सिहरीवि णवरं जीवा दाहिणेणं धणुं उत्रेणं अवसिटुंतं चेव, पुंडरीए दहे सुवण्णकूला महाणई दाहिणेणं णेअव्वा जहा रोहिअंसा पुरथिमेणं गच्छइ, एवं जह चेव गंगासिन्धूओ तह चेव रत्तारत्तवईओ णेअव्वाओ पुरथिमेणं रत्ता पच्चत्थिमेणं रत्तवई अवसिटुं तंचेव अपरिसेसं नेयव्वं, सिहरिमिणं भंते ! वासहरपव्वए कइ कूडा पं० गो०! इकारस कूडा पं० २०सिद्धाययण सिहरि० हेरण्णवय० सुवण्णकूला० सुरादेवी० रत्ता लच्छी० रत्तवई० इलादेवी० एरवय० तिगिच्छिकूडे, एए सव्वेवि कूडा पंचसइआ रायहाणीओ उत्तरेणं, से केणटेणं भंते ! एवमुच्चइ सिहरी वासहरपव्वए २?, गो०! सिहरिमि वासहरपव्वए बहवे कूडा सिहरिसंठाणसंठिआ सव्वरयणामया सिहरी अइत्थ देवे जाव परिवसई से तेणटेणं०, कहिं णं भंते! जम्बुद्दीवे एरावए णामं वासे पं०?,गो०! सिहरिस्स उत्तरेणं उत्तरलवणसमुदस्सदक्खिणेणंपुरस्थिमलवणसमुदस्सपच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरथिमेणं ॥श्री जंबूद्वीप प्रज्ञप्तिसूत्र १४७ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021020
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages225
LanguageSanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy