SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहुसमरमणिजे भूमिभागे जाव सिद्धाययणं कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धंउच्चत्तेणं अणेगखंभसय जाव|| धूवकडुच्छुगा, मन्दरचूलिआए णं पुरथिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं महं एगे भवणे पं०, एवं जच्चेव सोमणसे पुव्वणिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण यसो चेवणेअव्वो जावसक्कीसाणवडेंसगा तेणं चेव परिमाणेणं ||१०७ पण्डगवणे णं भंते ! वणे कइ अभिसेअसिलाओ पं०?, गो०! चत्तारि अभिसेअसिलाओ पं० २०-पंडुसिला पण्डुकंबलसिला रत्तसिला रत्तकम्बलसिला, कहिणंभंते ! पण्डगवणे पण्डुसिला णामंसिला पं०?, गो०! मन्दरचूलिआए पुरथिमेणंपंडगवणपुरस्थिमपेरंते एत्थ णं पंडगवणे पंडुसिला णामं सिला पं० उत्तरदाहिणायया पाईणपडीणविच्छिण्णा अद्धचन्दसंठाणसंठिआ पंचजोयणसयाई आयामेणं अद्धाइजाई जोयणसयाई विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वकणगामई अच्छा० वेइआवणसंडेणं सव्वओ समंता संपरिक्खित्ता वण्णओ, तीसे णं पण्डुसिलाए चउद्दिसिं चत्तारि तिसो वाणं पडिरूवगा पं० जाव तोरणा वण्णओ तिसेणं पण्डुसिलाए उप्पिं बहुसभरमणिज्जे भूमिभागे पं० जाव देवा आसयंति०, तस्स णं बहुसभरमणिजस्स भूमिभागस्स बहुमझदेसभाए उत्तरदाहिणेणं एत्थणंदुवे अभिसेयसीहासणा पं० पञ्चधणुसयाई आयामविक्खभेणं अद्धाइजाइंधणुसयाई बाहल्लेणं सीहासणवण्णओ भाणियव्यो। विजयदूसवजोत्ति, तत्थ णं जे से उत्तरिले सीहासणे तत्थ णं बहूहिं भवणवइवाणमंतरजोइसियवेमाणिएहिं देवेहिं देवीहि य कच्छाइआ तित्थयरा अभिसिञ्चति, तत्थ णं जे से दाहिणिल्ले सिंहासणे तत्थ णं बहूहिं भवणजाववेमाणिएहिं देवेहिं देवेहि य वच्छाईया तित्थय। ||श्री जंबूद्वीप प्रज्ञप्ति सूत्र। पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021020
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages225
LanguageSanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy