SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पउमवर वेइ आहिं दोहि य वणसंडेहिं सव्वओ समंता संपरिक्खित्ते, गंधमायणस्स णं वक्खारपव्वयस्स उपिं बहुसमरमणिजे भूमिभागे जाव आसयंति०, गंधमायणे णं वक्खारपव्वए कति कूडा पं०?, गो० ! सत्त कूडा पं० तं० - सिद्धाययणकूडे गंधमायण० गंधिलावई ० उत्तरकुरू० फलिह० लोहियक्ख० आणंदकूडे, कहिं णं भंते! गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पं० ? गो० ! मंदरस्स पव्वयस्स उत्तरपच्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरत्थिमेणं एत्थ णं गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पं० जं चेव चुल्लहिमवंते सिद्धाययणकूडस्स पमाणं तं चेव एएसिं सव्वेसिं भाणियव्वं, एवं चेव विदिसाहिं तिष्णि कूडा भाणियव्वा, चउत्थे ततियस्स उत्तरपच्चत्थिमेणं पञ्चमस्स दाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहि अक्खेसु भोगंकर भोगवईओ देवयाओ सेसेसु सरिसणामया देवा, छसुवि पासावडेंसगा, रायहाणीओ विदिसासु, से केणद्वेणं भंते! एवं वुच्चइ गंधमायणे वक्खारपव्वए २?, गो० ! गंधमायणस्स वक्खारपव्वयस्स गंधे से जहाणामए कोट्ठपुडाण वा जाव पीसिज्जमाणाण वा उक्किरिजमाणाण वा जाव ओराला मणुण्णा जाव अभिणिस्सवंति, भवे एयारूवे?, णो इणट्टे समट्टे, गंधमायणस्स णं इतो इट्टतराए चेव जाव गंधे पं० से एएणट्टेणं गो० ! एवं वुच्चइगंधमायणे वक्खारपव्वए २, गंधमायणे य इत्थ देवे महिद्धीए परिवसई, अदुतरं च णं सासए णामधिज्जे ॥८७॥ कहिं णं भंते! महाविदेहे वासे उत्तरकुरा णामं कुरा पं० गो० ! मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं गंधमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पं० ॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥ पू. सागरजी म. संशोधित १११ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.021020
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages225
LanguageSanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy