SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णाले वेरुलिआमया बाहिरपत्ता जम्बूणयामया अब्भिंतरपत्ता कणगमया बाहिरपत्ता तवणिजमया केसरा णाणामणिमया पोक्खरत्थिभाया कणगामई कण्णिगा अद्धजोयणं आयामविक्खंभेणं कोसं बाहल्लेणं सव्वकणगामई अच्छा०, तीसे णं कण्णिआए उपिं बहुसमरमणिजे भूमिभागे पं० से जहाणामए आलिंग०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एंगे भवणे पं० कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धंउच्चत्तेणं अणेगखंभसयसण्णिविद्वे पासाईए० तस्स णं भवणस्स तिदिसिं तओ दारा पं०, ते णं दारा पञ्च धणुसयाई उद्धंउच्चतेणं अद्धइज्जाई धणुसयाई विक्खंभेणं तावतियं चेव पवेसेणं सेआ वरकणगथुभिआगा जाव वणमालाओ णेयव्वाओ, तस्स णं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पं० से जहाणामए आलिंग०, तस्स णं बहुमज्झदेसभाए एत्थ णं महई एगा मणिपेढिआ पं०, सा णं मणिपेढिआ पंच धणुसयाई आयामविक्खंभेणं अद्धाइज्जाई धणुसयाई बाहल्लेणं सव्वमणिमई अच्छा०, तीसे णं मणिपेढियाए उम्पिं एत्थ णं महं एगे सयणिज्जे पं० सयणिजवण्णओ भाणियव्वो, से णं पउमे अण्णेणं अट्ठसएणं परमाणं तद्दधुच्चत्तम्पमाणमित्ताणं सव्वओ समंता संपरिक्खिते, ते णं पउमा अद्धजोयणं आयामविक्खंभेणं कोसं बाहल्लेणं दस जोयणाई उव्वेहेणं कोसं ऊसिया जलताआ साइरेगाई दस जोयणाई उच्चतेणं, तेसिं णं परमाणं अयमे आरूवे वण्णावासे पं० तं० - वइरामया मूला जाव कणगामई कण्णिआ, साणं कण्णिआ कोसं आयामेणं अद्धकोसं बाहल्लेणं सव्वकणगामई अच्छा०, तीसे णं उष्पिं बहुसमरमणिज्जे जाव मणीहिं उवसोभिए, तस्स णं पउमस्स अवरूत्तरेणं उत्तरेणं ॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥ ९२ 'पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021020
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages225
LanguageSanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy