________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
|णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं व०- हंभो सद्दालपुत्ता समणोवासया ! अपत्थियपत्थया जाव न भञ्जसि तओ ते जा इमा अग्गिमिता भारिया धम्मसहाइया धम्मबिइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि ता तव अग्गओ पाएमि त्ता नव | मंससोल्लए करेमि त्ता आदाणभरियंसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तनुं अट्टदुहट्ट जाव ववरोविज्जसि, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, नए णं से देवे सद्दालपुत्तं समणोवासयं दोच्चंपि तच्वंपि एवं व०- हंभो सद्दालपुत्ता समणोवासया ! तं चेव भण्इ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स | तेणं देवेणं दोच्चंपि तच्छंपि एवं वुत्तरस समाणस्स अयं अज्झथिए० समुष्यन्ने, एवं जहा चुल्लणीपिया तहेव चिन्तेइ, जेणं ममं जेट्ठ पुत्तं० जेणं ममं मज्झिमयं पुत्तं० जेणं ममं कणीयसं जाव आयज्जइ जाविय णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपिय इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए जहा चुल्लणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ-सेसं जहा चुल्लणीपियावत्तव्वया नवरं अरुणभू (चू)ए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ०, निक्खेवो । ४५ ॥ सद्दालपुत्तज्झयणं ७ ॥
अट्टमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं० रायगिहे नयरे गुणसीले चेइए सेणिए राया, तत्थ णं रायगिहे महासयएं नामं
॥ उपासक दशांगं सूत्रं ॥
४२
पू. सागरजी म. संशोधित
www.kobatirth.org.
For Private And Personal