SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तए णं तस्स गोसालस्स मंखलिपुत्तस्सअनदा कदायि इमे छ दिसाचरा अंतियं पाउभवित्था तं०-साणे कलंदे कणियारे अच्छिद्दे (प्र०|| च्छेदे) अग्गिवेसायणे अजुने गोमायुपुत्ते, तए णं ते छ दिसाचा अविहं पुव्वायं मग्गदसमं सतेहिं २ मतिदसणेहिं निजूहति त्ता गोसालं मंखलिपुत्तं उवढाइंसु,तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणंसव्वेसिं पाणाणं भूयाणं जीवाणं सत्ताणं इमाई छ अणइकमणिजाई वागरणाई वागरेति तं०-लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असब्बनू सव्वनुष्पलावी अजिणे जिणसहं पगासेमाणे विहरइ १५३९। तए णं सावत्थीए नगरीए मिंधाडगजावपहेसु बहुजणो अनमनस्स एवमाइक्खइजावएवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते अजिणे जिणप्यलावी जावपकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं, सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं० समणस्स भगवओ महावीरस्सजे? अंतेवासी इंदभूती णाम अणगारे गोयमगोत्तेणं जाव छटुंछट्टेणं एवं जहा बितियसए नियंठद्देसए जाव अडमाणे बहुजणसह निसामेति, बहुजणो अन्नभननस्स एवमाइक्खइ०-एवं खलु देवाणुप्पिया । गोसाले मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं भन्ने एवं?, तए णं भगवं गोयमे बहुजणस्स अंतियं एयमढे सोच्चा निसम्म जाव जायसड्ढे जाव भत्तपाणं पडिदंसेति जाव पजुवासभाणे एवंव०-एवं खलु अहं भंते! छट्टतंचेव जाव जिणसदं पगासेमाणे विहरति सेकहमेयं भंते! एवं?,तं इच्छामिणं भंते! ॥श्रीभगवती सूत्रं ॥ २०४ | पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy