SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वित्राणपत्ताणं (आघाइ धम्मं खलु से जीवाणं,) तंजहा संसारपडिवत्राणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं|| धम्मसवणगवेसयाण सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं पा० ) अट्टावि सता अदुवा पमत्ता अहा सच्चमिणतिबेमि, नाणागभो मच्चुमुहस्स अस्थि, इच्छ। पणिया वंका निकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाई पकप्पयंति (एत्थ मोहे पुणो पुणोपा०)।१३२॥इहभेगेसिं तत्थ तत्थ संथवो भवइ, अहोववाइए फासे पडिसंवेटयंति, चिटुं कम्मेहिं कूरेहिं चिट्ठ परिचिटुइ, अचिटुं| कुरेहिं कम्मेहिं नो चिट्ट परिचिट्ठइ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे ॥१३३।आवंती केयावंती लोयंसि समणा य |माहा य पुढो विवायं वयंति, से दिढे चणे सुयं च णे मयं चणे विण्णायं च णे उड्ढे अहं तिरिय दिसासु सव्वओ सुपडिलेहियं च णे सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तवा अजवेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नस्थित्य दोसो, अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी से दुट्टिं च भे दुस्सुयं च भे दुश्मयं च भे दुविण्णायं च भे उड्ढं अहं तिरिय दिसासु सव्वओ दुष्पडिलेहियं च मे जंणं तुम्भे एवं आइक्खह एवं भासह एवं परुवेह एवं पण्णवेह सव्वे पाणा ४ हंतवा०५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परुवेमो एवं पण्मवेमो सव्वे पाणा० ४ न हंतव्वा० ५, इत्थवि जाणह नत्थित्थ दोसो० आयरियवयणमेयं, पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पावाइया (प्र० पावाउआ) किं भे सायं दुक्खं (प्र० उयाह) असायं? समियापडिवण्णे यावि एवं बूया सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं| | ॥श्रीआचाराङ्ग सूत्र॥ । | पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021001
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy