SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||अभिणिवट्टिजा कोहं च माणंच मायं च लोभंच पिजंच दोसंच मोहं च गब्भंच जम्मंचमारं च नरयं च तिरियं च दुक्खं च एयं पासगस्स देसणं उवयसत्थस्स पलियंतकरस्स आयाणं निसिद्धा सगडब्मि, किमथि ओवाही पासगस्स? न विज्जइ? नस्थित्तिबेमि ॥१२६१३०४ शीतोष्णीयाध्ययनं ३ ॥ से बेमि जे अईया जे य पडुप्पना जे य आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइक्खन्ति एवं पण्णविंति एवं परूविंति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता नहंतव्वा न अजावेयव्वा न परिचित्तव्वा न परियावेयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिच्चा लोयं खेयण्णेहिं पवेइए, तंजहा उढिएसु वा अणुटिएसु वा उवट्ठिएसु वा अणुवट्ठिएसु वा उवयदंडेसु वा अणुवस्यदंडेसु वा सोवहिएसुवा अणोवहिएसुवा संजोगरएसु वा असंजोगरएसुवा, तच्चं चेयंतहा चेयं, अस्सिंचेयं पवुच्चइ ११२७/ तंआइत्तु न निहे न निक्खिवे, जाणित्तु धम्मं जहा तहा, दिडेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे । १२८। जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया ?, दिढे सुयं मयं विण्णायं जंएयं परिकहिज्जइ, समेमाणा पलेभाणा पुणो पुणो जाई पकप्पंति ।१२९।अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पभत्ते बहिया पास अप्पमत्ते सया परिक्कमिजासित्तिबेमि । १३० अ० ४ ३०१॥ जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुझमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं । १३१। आघाइ नाणी इह मामवाणं संसारपडिवण्णाणं संबुझमाणाणं ॥श्रीआचाराङ्ग सूत्र। पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021001
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy