SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ९६ ॥ ॥ ९७॥ ॥९८॥ || ९९ ॥ ॥१००॥ ।। १०१॥ स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिविशालत्वग्गजद्विट् शाल्मलीदलः शिरोरुर्गेहविटपः, सुमनो ग्रहनाशनः । आरग्वधे कृतमालः, कर्णिकारः सुवर्णक: पीतपुष्पो दीर्घफलः, शम्पाकश्चतुरङ्गुलः । व्याधिहा रेवतः स्थूलः, प्रग्रहो राजपादपः आरोग्यशिम्बिका कर्णी, स्वर्णशेफालिकेत्यपि । बीजके प्रियक: शौरिगौरो बन्धूकपुष्पक: कृष्णस| महासर्जः, कल्याणः पीतरोऽसनः । महाशालः पीतशालो, जीवकः प्रियशालक: सुगन्धिर्नीलनिर्यासस्तिष्यः पुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः, श्रेष्ठो गोमूत्रगन्धक: अश्वकर्णे दीर्घपत्र:, कषायः सस्यसंवरः । सर्जकः शर्जकः शूरः, कार्यशालो लतातरुः अर्जुने ककुभः सेव्यः, सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुनंदीसोऽर्जुनाभिधः शाके कोलफलो द्वारदारोगी हलीसकः । गन्धसारः स्थिरसारः, स्थिरको ध्रुवसाधनः अभ्रंलिहो महापत्रो, बलसारो बलप्रभः । धर्मणे तु धनुर्वृक्षो, गोत्रवृक्षो रुजासहः महाबलो महावृक्षो, राजाबो धन्वनः फलम् । स्वादुफलो गृत्युफलः, सारवृक्षः सुतेजनः सिल्लके तु सिद्धवृक्षः, कोलिपत्रे तु जोरणः । महापत्रे त्वगदी स्याद्विषशकुः पलाशक: ॥ १०२ ॥ ॥ १०३ || ।। १०४॥ ॥१०५ ॥ ॥ १०६॥ ॥ १०७ ॥ 3११ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy