________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९६ ॥
॥ ९७॥
॥९८॥
|| ९९ ॥
॥१००॥
।। १०१॥
स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिविशालत्वग्गजद्विट् शाल्मलीदलः शिरोरुर्गेहविटपः, सुमनो ग्रहनाशनः । आरग्वधे कृतमालः, कर्णिकारः सुवर्णक: पीतपुष्पो दीर्घफलः, शम्पाकश्चतुरङ्गुलः । व्याधिहा रेवतः स्थूलः, प्रग्रहो राजपादपः आरोग्यशिम्बिका कर्णी, स्वर्णशेफालिकेत्यपि । बीजके प्रियक: शौरिगौरो बन्धूकपुष्पक: कृष्णस| महासर्जः, कल्याणः पीतरोऽसनः । महाशालः पीतशालो, जीवकः प्रियशालक: सुगन्धिर्नीलनिर्यासस्तिष्यः पुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः, श्रेष्ठो गोमूत्रगन्धक: अश्वकर्णे दीर्घपत्र:, कषायः सस्यसंवरः । सर्जकः शर्जकः शूरः, कार्यशालो लतातरुः अर्जुने ककुभः सेव्यः, सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुनंदीसोऽर्जुनाभिधः शाके कोलफलो द्वारदारोगी हलीसकः । गन्धसारः स्थिरसारः, स्थिरको ध्रुवसाधनः अभ्रंलिहो महापत्रो, बलसारो बलप्रभः । धर्मणे तु धनुर्वृक्षो, गोत्रवृक्षो रुजासहः महाबलो महावृक्षो, राजाबो धन्वनः फलम् । स्वादुफलो गृत्युफलः, सारवृक्षः सुतेजनः सिल्लके तु सिद्धवृक्षः, कोलिपत्रे तु जोरणः । महापत्रे त्वगदी स्याद्विषशकुः पलाशक:
॥ १०२ ॥
॥ १०३ ||
।। १०४॥
॥१०५ ॥
॥ १०६॥
॥ १०७ ॥
3११
For Private And Personal Use Only