________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४७॥
॥ २४८॥
॥ २४९ ॥
।। २५० ।।
।। २५१॥
॥ २५२ ॥
कर्णपूर: स्याच्छिरीषे, नीलोत्पलावतंसयोः । कटम्भरा प्रसारण्यां, गोलायां गजयोषिति कलम्बिकायां रोहिण्यां, वर्षाभूमूर्वयोरपि । कालञ्जरो भैरवाद्र्योर्योगिचक्रस्य मेलके कादम्बरं दधिसारे, सीधुमद्यप्रभेदयोः । कादम्बरी कोकिलायां, वाणीशारिकयोरपि कुम्भकारः कुलाले स्यात्, कुम्भकारी कुलत्थिका। कृष्णसारः शिशपायां, मृगभेदे स्तुहितरौ गिरिसारः पुनर्लोहे, लिङ्गे मलयपर्वते । घनसारस्तु कपूर, दक्षिणावर्तपारदे चर्मकार: पादूकृति, चर्मकार्योषधीभिदि । चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि। चित्राटीरो घण्टाकर्णबलिच्छागास्त्रबिन्दुभिः अङ्कितभाले चन्द्रे च, तालपत्रन्तु कुण्डले । स्यात्तालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे । वाणिजे तुण्डिकेरी तु कर्पासी बिम्बिकापि च तोयधारो जलधरे सुनिषण्णाख्यभेषजे । दशपुरं पत्तने स्यान् मुस्तायां नीवृदन्तरे दण्डधरो यमे राज्ञि दण्डयात्रा तु दिग्गजे । संयाने वरयात्रायां दिगम्बरस्तु शङ्करे अन्धकारे क्षपणके स्याद्वस्त्ररहितेऽपि च । दुरोदरः पुन ते द्यूतकारे पणेऽपि च
॥ २५३ ॥
॥ २५४ ॥
॥ २५५ ॥
॥ २५६ ॥
।। २५७ ॥
॥ २५८ ॥
૨૮૫
For Private And Personal Use Only