SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २३५ ॥ ॥ २३६ ॥ ॥ २३७॥ ॥ २३८॥ ॥ २३९ ॥ ॥ २४०॥ अश्वतरो नागभेदे, वेसरेऽनुत्तरः पुनः । निरुत्तरे च श्रेष्ठे चावस्करो गूथगुह्ययोः अभिहार: सन्नहने, चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचोरयोः निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु । उपमादावकूपारः, कूर्मराजसमुद्रयोः अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे कोशकारेऽर्द्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः। चन्द्रके बाणभेदे चार्द्धचन्द्रा त्रिवृताभिदि आत्मवीरो बलवति श्यालपुत्रे विदूषके । आडम्बरस्तु संरम्भे, बृंहिते तूर्यनिस्वने इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ, विकीर्णकुसुमादिषु उपचारस्तु लञ्चायां, व्यवहारोपचर्ययोः । उदुम्बरः कुष्टभेदे, देहल्यां पण्डके तरौ उदुम्बरं ताने उपह्वरं रहसि सन्निधौ। उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके। भृतिजीविनि भृत्ये च, कर्मकरी तु बिम्बिका मूर्ध्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले। करवीरो हयमारे, कृपाणे दैत्यभिद्यपि करवीरी तु पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे, पीतमुण्डकरञ्जयोः ॥ २४१॥ ॥ २४२॥ ॥ २४३ ॥ ॥ २४४॥ ।। २४५ ॥ || २४६॥ ૨૮૪ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy