________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुता जयन्ती तविषी ताविष्युच्चैःश्रवा हयः । मातलिः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः । ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती । सरो नन्दीसरः पर्षत्सुधर्मा नन्दनं वनम् वृक्षाः कल्पः पारिजातो मन्दारो हरिचन्दनः । संतानश्च धनुर्देवायुधं तदृजु रोहितम् दीर्घज्वैरावतं वज्रं त्वशनिर्ह्रादिनी स्वरुः । शतकोटिः पविः शम्बो दम्भोलिभिदुरं भिदुः व्याधामः कुलिशोऽस्याचिरतिभीः स्फूर्जथुर्ध्वनिः । स्वर्वैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ नासिक्यावर्कजौ दस्रौ नासत्यावब्धिजौ यमौ । विश्वकर्मा पुनस्त्वष्टय विश्वकृद्देववर्द्धकिः स्वः स्वर्गिवध्वोऽप्सरसः स्वर्वेश्या उर्वशीमुखाः । हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः
Acharya Shri Kailassagarsuri Gyanmandir
यमः कृतान्तः पितृदक्षिणाशाप्रेतात् पतिर्दण्डधरोऽर्कसूनुः । कीनाशमृत्यू समवर्तिकालौ शीर्णाहिहर्यन्तकधर्मराजा: यमराजः श्राद्धदेवः शमनो महिषध्वजः । कालिन्दीसोदरचापि धूमोर्णो तस्य वल्लभा पुरी पुनः संयमनी प्रतीहारस्तु वैध्यतः । दासौ चण्डमहाण्डौ चित्रगुप्तस्तु लेखकः
૧૬
For Private And Personal Use Only
1180 11
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
11 38 11
॥ ९५ ॥
॥ ९६ ॥
11819 11
॥ ९८ ॥
॥ ९९ ॥
स्याद् राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ । रात्रिचरो रात्रिचरः पलादः कीनाशरक्षोनिकसात्मजाश्च
॥ १०० ॥
॥ १०१ ॥