SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अधीये नोपसृष्टस्य शक्यतीत्यस्य साधुता ! जागर्तीति न जागर्तेरुच्यतीत्यस्य साधुता अस्यन्निति न शत्रन्तं व्याघ्रा इत्यस्य चैकता बहुत्वं च तथैतेषामसुर्मेषारुरेव च 1 एतानि न स्याद्यन्तानि यस्य तस्याऽश्वमस्य च । लुबिभीतको वेणुः पञ्चेते स्म ऋणानि च एकस्य कस्य धातोः स्यात्त्यादौ रूपचतुष्टयम् । पर्वाणि पर्वतं पर्व पर्वतोऽपूर्वमेव च अशोकोऽनौस्तथा वाताद श्रीणामरुणोऽवनम् वनानि स्मोऽखिलं यानि शुभानि चरणानि च सास्नायाऽकृशः, अताता अमर्मा अवोऽनृणाम् । वेष रेफ खेपेपेरदो धूर्तानिलः कुतः अरये नभसे पयसे वयसे लोकेऽनसे गवे । वृक्षेऽहयोऽकवे वयसे लेखे रेखे रजसि रेजेऽलिट् अद्यौर्नञ्समासोऽयं सर्वेषामिति चैकता । अन्येषामपरेषां च केषां कासां तथा दश अगारं द्वे पदे स्यातां प्रथमान्तं शुनस्तथा । कर्तृरूपे कथं स्यातां दीयते धीयते तथा ? त्याद्यन्तमालयं प्रोक्तमसमस्तमजापयः । अन्यान्यश्वालयं चैव ह्यनालयमशालयः अव्याधयोऽसमस्तं स्याद् येयेषांचक्रिरे पदम् । अक्षेपयस्तथा चान्यदक्षेवयममीवयम् ४०४ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८ ॥ ॥ १९ ॥ 11 30 11 ॥ २१ ॥ ॥ २२ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy