SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३ ॥ ॥४ ॥ श्रीगुणचन्द्राचार्यविरचितः ॥हैमविभ्रमः॥ कस्य धातोस्तिवादीनामेकस्मिन् प्रत्यये स्फुटम् । परस्परविरुद्धानि रूपाणि स्युस्त्रयोदश? अग्निभ्य: पार्थिवेभ्यश्च प्रथमान्तं पदद्वयम् । एषेति नैतदाबन्तं श्वानस्येति च साधुता ॥ २॥ भवेतामिति शब्दोऽयं बहुत्वे वर्तते कथम् ? । यागः षष्ठीसमासः स्यात् पञ्चमी पर्वताद् न तु पञ्चषड्ढलानि साधुत्वं कथं याति च लक्षणात् । मुनीनामिति नो षष्ठी त्याद्यन्तं चाऽश्व-यित्यपि? अष्टाविति कथं द्वित्वं राजेभ्य इति साधुता । तेनेत्येतत् त्याद्यन्तं स्यादत्याद्यन्तं भवेदिति ? यूथानि गूथानि घृतानि रात्री: क्षीराणि वृत्तानि दिवान्यजागाः ।। सुखानि शूराणि तृणान्यदानि स्थूलानि सूत्राणि दृढान्यराराः ॥६॥ हस्तौ द्विवचनं नेदं शोभनेष्वित्यसप्तमी । क्षीरस्येति न षष्ठीयं त्याद्यन्त्यं वायुरित्यपि दधिस्येति कथं साधु मधुस्येति तथा परम् । केनेत्येतदटान्तं स्यादपापा इत्यसुप्तया? एतेषां कथमेकत्वं वनानि ब्राह्मणैरमी। वृक्षाः पचन्ति येषां यान् वायुभ्यः पार्थिवाः सुराः ? ॥९॥ शेषाणि पूर्वाणि समान्यजानां फलानि मूलानि हलान्यगूनाम्। अभ्राणि नीलानि दलान्यतस्यः शूलानि कूलानि तयन्यपापाः।। १० । सुखानि शीलानि नखान्यसास्नाः खलानि पापानि बलान्यचर्चाः । पुराणि वर्षाणि मठान्यमीना घनानि सर्वाणि बिलान्यपां च ॥ ११ ॥ ॥ ७ ॥ ॥ ८ ॥ ४०३ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy