SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ड्राधिनाथ ! जनयत्ययं वृषोऽङ्गप्रधानमुदमुत्तमां नृणाम् । श्रावली शरणदायकाग्रणीर्णोद्धुरो रथधुरन्धरोत्तरः ॥ २६ ॥ च्यावयन् धवलपदामण्डली, च्योतिताऽपरसितार्थकान्तिभिः । च्यावयत्यतनुभारमुद्धरां, च्यातिसुन्दरगते ! महीपते ! ॥ २७ ॥ चावलीस्तुतगुणौघ ! भूपते ! नातिचक्षुरमहौजसो हरिः । ज्रापवर्जित उदारसारयुक्, चोदितस्य विश एति सम्मदम् ॥ २८ । छ्यौघं यथा चित्रक आशु तुष्यच्छ्यामाङ्गरोचिहरति प्रकामम् । छ्यारजकोर्वीश ! हरिस्तथाऽयं, छ्याढ्यस्त्वदीयो रिपुहस्तिवृन्दम्२६ छु इव हन्ति तिरश्च इमां तति, छवियुतो नृपते ! नखरायुधः । छ्ततिनाशविधिप्रवणक्रमः, छुरहिताद्भुतवर्णमणीगण ! ॥ ३० । छ्लोत्कटान् प्रकटकान् सदोल्लसच्छ्लक्ष्णलक्ष्मिकलितानरिद्विपान्। छ्लायुतो हरिरयं हिनत्स्त्यलच्छिष्टकीर्तिकमलाऽचलापते ! ॥ ३१ । छ्वावन् ! महीपाल ! महाबलिष्ठ !, छ्वाद्यासुमत्पालनसावधान ! छ्वज्ञप्ति-मूर्ते ! तव भाति भास्वच्छ्वासो हरिः प्राज्ञजनाऽर्कणीयः । ज्यायानसौ भाति हरिस्त्वदीयो, ज्यायामतो नास्त्यपरो बलीयान् । ज्यानाथविख्यातयशः ! प्रधानेज्य: शोभमानौष्ठविशिष्टवक्त्रः॥ ३३ । ज्रज्वालिकातापितहेम-विद्यज्ञोद्भासिनेत्रो वरपीवरोरुः । जं राजते त्वद्धरिरेष दिव्यो, ब्रश्रीतिरस्कृत्कमलाऽचलेश ! ॥ ३४ । ज्वालावलीदुस्सहसत्प्रताप!, ज्वाक्रान्तभूपालकलाऽचलेश ! ज्वालाऽऽभचक्षू रसनाऽतिरक्ता, ज्वा दीप्यते यस्य हरिः सकस्ते ॥३५ । झ्यानाथतीरे तव यस्य कीर्ति, झ्यौघाकुले गायति देववृन्दः । झ्यैश्वर्यमेकाकिनमाप्नुवन्तं, झ्याढ्याऽवनीनाथ ! हरिं स पश्य ॥ ३६ । 3८१ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy