SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ख्यातकीर्तिरसकौ हयो वरः, ख्याति खल्वविकलं जयं तव । ख्यातिमन् नृप ! सुलालिकामिषैः, ख्यान्ति पण्डितजना इति स्फुटम् १४ नक्षमापतिततिप्रणाशक !, खाधिनाथ ! विचरंस्तुरङ्गमः । खं प्रयच्छति तवारिसन्ततेः, खं विनैव कुतुकं त्विदं महत् ॥ १५ ॥ ख्लावली छलति तावदुद्बलं, ख्लावलीव सकलं प्रजाबलम् । ख्लाकुला खलु मिलत्यहो ! न भूख्लापते ! तव हयः पुमानिव १६ ग्याङ्गजावितवराः सुवागरा, ग्यं यदीयमनिशं स्तुवन्त्यरम् । ग्यद्भुतोदितजय ! प्रदीप्यते, ग्यद्विषन् ! स तुरगो महीपते ! ॥ १७ ॥ ग्रस्तसङ्गररुजां सुभूभुजां, ग्रावराजसमधैर्यसंयुजाम् । ग्रासवन्मदकरोऽरिसम्पदा, ग्राममाशु हरतीश ! ते हयः ॥ १८ ॥ ग्लानतारहितपीनभूघनो, ग्लौलसत्किरणकोटितुल्यरुक् । ग्लायति प्रबलमाश्वशं यतो, ग्लौगुणेश ! नृप ! भाति गौः स ते ॥१९॥ ग्वः प्रदीप्यत इलापतेऽनिशं, ग्वावलीषु सबलोऽमलाङ्गरुक् । ग्वाधिनाथ ! वृषभप्रभोदयो, ग्वद्धताङ्ग ! वसुधापते ! तव ॥ २० ॥ नप्रदाभनिनदो नदन्नरं, घ्नातिदीप्तिततियुक् ककुद्युतः । घ्नोऽतिदुष्कृतततेविराजते, घ्नामणिप्रतिभ ! भूप ! ते वृषः ॥ २१ ॥ घ्याशयान्तरसिताङ्गदीधितिर्घ्यद्भुतेद्धजनचित्तहर्षदः । घ्यादिदेवविसराः स्तुवन्त्यरं, घ्यय॑रुग् यमसते वृषः सकः ॥२२॥ घ्रप्रभो ! गुणसुमङ्गलश्रिया, घ्रं वरं प्रविदधान इन्दति । घ्राणभूषणयुतो महातनुर्छानन ! क्षितिप! तावको वृषः ॥ २३ ॥ घ्लारोहसन्दोहफलीकृताज्ञ !, प्लौजोविराजी नृप ! राजते ते। घ्लोर्जस्व्यनड्वान् वृषभो वृषेभो, घ्लालीलसल्लक्षणलुब्धचेतः।। २४ । घ्वेतिनिस्वनमिषेण मेघजं, घ्वं जयंश्च विदधाति ते स्तुतिम् ।। ध्वीश्वर ! त्वदतनुस्फुरद्गुणध्वादनेन सुमना वृषोऽसकौ ॥ २५ ॥ 360 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy