SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३७२ ॥ ॥ ३७३ ॥ ॥ ३७४॥ ॥ ३७५ ॥ ॥ ३७६ ॥ ॥ ३७७ ॥ जन्यमायोधनं संख्यमाहवः सांपरायिकम् । संयत्समितिराजियुध्, द्वन्द्वमास्कन्दनं मृधम् राटि: समीकं संस्फोटो, विग्रह: कलहं कलिः । वैतालिका बोधकरा, बन्दिनः स्तुतिपाठकाः देशो जनपदो राष्ट्र, निवृद्विषयमण्डले । पू: पुरं नगरं द्रङ्गो, निवेशो नगरी पुरी स्थानीयं निगमो ग्रामः, पत्तनं पुटभेदनम् । वप्रः शाल: कोट्टदुर्गों, प्राकारो वरणश्च यः प्रतोली विशिखा रथ्या, पुरद्धारं च गोपुरम् । तुरुष्कयवना म्लेच्छाः, पारसीकाः शकास्तथा प्रष्टाना मुद्गलाश्चैव, स साहिस्तेषु योऽधिपः । सीतापतिर्दाशरथिः, काकुत्स्थो भरताग्रजः रघुनाथो रामचन्द्रः, स्यात्सौमित्रिस्तु लक्ष्मणः । वैदेही मैथिली सीता, जानकी पृथिवीसुता पौलस्त्यो रावणो रक्षो, लङ्केशो दशकन्धरः । धर्मात्मजोऽजातशत्रुः, शल्यारिश्च युधिष्ठिरः भीमोऽरिबककीचको, वायुपुत्रो वृकोदरः । धनञ्जयोऽर्जुनः पार्थ, इन्द्रपुत्रः कपिध्वजः श्वेताश्वः फाल्गुनो जिष्णुः, सव्यसाची च कर्णजित् । पाञ्चाली द्रौपद्री कृष्णा, याज्ञसेनी च वेदिजा हनुमानञ्जनापुत्रो, मारुतिर्वज्रकण्टकः । वैदेहिकश्चापणिको, नैगमो वाणिजो वणिक् पण्याजीवः सार्थवाहः, क्रयविक्रयक: क्रयी । आपणो विपणिहट्टः, तन्मार्गः स्याच्चतुःपथम् ।। ३७८ ॥ ॥ ३७९ ।। ॥ ३८० ॥ ॥ ३८१ ॥ ॥ ३८२ ॥ ॥ ३८३ ॥ 356 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy