SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नाथः प्रभुः पतिः स्वामी, विभुः परिवृढोऽधिपः । ईश्वरो नायको नेता, भर्तेन्द्र ईन ईशिता राजचिह्न त्वातपत्रं, छत्रमातपवारणम् । चामरं वालव्यजनं, सिंहासननृपासने Acharya Shri Kailassagarsuri Gyanmandir सभा समज्या परिषत् संसच्च समितिः सदः । गोष्ट्यास्थानी समाजश्च पर्षत् सभ्याः समाजिका अन्तःपुरं च शुद्धान्त-मवरोधो नृपस्त्रियः । महिषी पट्टराज्ञी स्यात्, सौविदल्लश्च कञ्चुकी परिवारः परिकरः, परिबर्हः परिच्छदः । प्रतीहारो द्वारपालो, दौवारिकश्च वेत्रभृत् अवसर्प्यः स्पशश्चारो, हेरिकः प्रणिधिश्चरः । संदेशहारको दूतः, पान्थस्तु पथिकोऽध्वगः सेवकः किङ्करो भृत्योऽनुजीव्यनुचरोऽनुगः । दासः प्रेष्यो भृतकञ्च, चेटः कर्मकरोऽपि च पत्तिः पदातिः पदगः, पुरोगामी पदातिकः । भट्टा योधाक्षायोद्धारः, सैन्याश्च सैनिका अपि शूरो वीरो चारभटौ, विक्रान्तः सुभये बली । कात भीरुको भीरुः, कान्दिशीको भयद्रुतः पराक्रमः पौरुषं च, बलं शौर्यं च विक्रमः । ओजः प्राणः स्तर: स्थाम, शक्तिवीर्यं तथोर्जवत् अरिर्वैरी रिपुः शत्रु-विपक्षो द्विट् द्विषत् परः । प्रत्यर्थी प्रत्यवस्थाता, संपत्नशात्रवोऽहितः परिपन्थी प्रत्यनीको, दस्युदुर्हृदरातयः । अनीकं कटकं सैन्यं, चक्रं दण्डं बलं चमूः 396 For Private And Personal Use Only ॥ ३४८ ॥ ॥ ३४९ ॥ ॥ ३५० ॥ ॥ ३५१ ॥ ॥ ३५२ ॥ ॥ ३५३ ॥ ॥ ३५४ ॥ ।। ३५५ ।। ॥ ३५६ ॥ ॥ ३५७ ॥ ।। ३५८ ॥ ।। ३५९ ।।
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy