SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अङ्गसम्भोगसङ्गीत- पण्डिताद्यैः सुसंस्कृतैः । वर्गैद्वितीयकाण्डोऽयं, विदधे हर्षकीर्त्तिना www.kobatirth.org , ॥ ३३८ ॥ ॥ इति श्रीमन्नागपुरीयतपगच्छे श्रीहर्षकीर्तिसूरिविरचितायां शारदीयाभिधायां लघुनाममालायां द्वितीयः काण्डः समाप्तः ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहा श्रमाः ब्रह्मचारी तु वर्णी स्यात्, गृहस्थः स्नातको गृही । वैषानसो वानप्रस्थो, भिक्षुः सांन्यासिको यतिः परिव्राट् पारिरक्षी च, परिव्राजकतापसौ । पारासरी मस्करी च, पाखण्डी सर्वलिङ्गिनः द्विजातिर्ब्राह्मणो विप्रो, भूदेवो वाडवो द्विजः । अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः यज्ञो यागः क्रतुः सत्रं, सप्ततन्तुर्मखोऽध्वरः । होमो होत्रं वषट्कारो हवनं देवतर्पणम् " अजिनं चर्म कृत्तिस्त्वक्, चीरं वल्कंवल्कलम् । वितर्दिर्वेदिका वेदी, गुहा स्यात्कन्दरा दरी ॥ इति ब्रह्मवर्गः ॥ Acharya Shri Kailassagarsuri Gyanmandir क्षत्रियो बाहुजः क्षत्री, राजन्यो राजवंशजः । राजा राट् पार्थिवः क्ष्माभृन्महीभृन्नृपतिर्नृपः प्रजापतिः क्षितिपतिर्नरदेवो नराधिपः । भूप: क्षितीशो भूपाल:, क्षोणीनाथो नरेश्वरः नरेन्द्रो भूपति र्भूभुक्, सम्राट् तु शास्ति यो नृपान् । चक्रवर्ती सार्वभौमः, सर्वदेशाधिपो हि यः 399 For Private And Personal Use Only ॥ ३३९ ॥ ॥ ३४० ॥ ।। ३४१ ॥ ॥ ३४२ ॥ ॥ ३४३ ॥ ॥ ३४४ ॥ ॥ ३४५ ॥ ॥ ३४६ ॥ ॥ ३४७ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy