SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org केशात्कलापरचना, पाशभारोच्चया अपि । कबरी वेणिका वेणी, धम्मिला गुम्फिताः कचा: > केशेषु वर्त्म सीमन्तः कुरुलो भ्रमरालकः । शिखा शिखण्डिका चूडा, बालानं काकपक्षकम् मुखकेशाः श्मश्रु कूर्च:, लोमा रोम तनूरुहम् । रोमावली रोमलता, रोमराजिर्हदूदरे Acharya Shri Kailassagarsuri Gyanmandir मुखं तु वदनं वक्त्रं, तुण्डमास्यं तथाननम् । ललाटमलिकं भालं, गोध्यलीके ललाटिका कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः । नकं तु नासिका नाशा, घ्राणं घोणा च शिङ्घिनी नयनं लोचनं नेत्र -मीक्षणं चक्षुरम्बुकम् । अक्षि दृग्दृष्टिरस्यान्त - स्तारका च कनीनिका अर्धदृक्वीक्षणं काक्षः, कटाक्षोऽपाङ्गदर्शनम् । कोधोद्ध्रुवो विकारो यो, भृकुटिर्भुकुटीश्च सा पक्ष्म स्यान्नेत्ररोमाणि भूरू (ध: ? ) व रोमपद्धतिः । गल्लो गण्डो कपोलश्च, चिबुकं त्वधरादयः ओष्ठोऽधरो दन्तवस्त्रं, तथा च रदनच्छदः । रदना दशना दन्ता, द्विजा दंशा रदा अपि जिह्वा रसज्ञा रसना, कण्ठो निगरणो गलः । अंशः स्कन्धो भुजशिरः, बाहुर्बाहा च दोर्भुजः हस्तः करः शयः पाणिः, पञ्चशाखश्च स स्मृतः । अङ्गुल्यः करशाखाः स्युः, तथाङ्गुष्ठाङ्गुलौ समौ कामाङ्कुशो महाराज:,, करजो नखरो नखः । करशूक: कररुहो, भुजाकण्टः पुनर्भवः उपय For Private And Personal Use Only ॥ २०९ ॥ ॥। २१० ॥ ॥ २११ ॥ ॥ २१२ ॥ ॥ २१३ ॥ ॥ २१४ ॥ ।। २१५ ।। ॥ २१६ ॥ ॥ २१७ ॥ ।। २१८ ॥ ॥ २१० ॥ ॥ २२० ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy