SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ........... .....तं मर्मसंयुक्तं तत्तथालिनमुच्यते । ग्रहणे धारणे सामे वाहने धर्मसंयुता ॥ १४७ ॥ रमणे क्रीडने सङ्गे भार्या नाम प्रवर्तते। मूढतायां सविद्यायां सप्ताश्वस्त्वंशुमालिनि ॥ १४८॥ विषमाक्षदरा एते ज्ञेयाग्रं तैः विसंस्थिताः । कोटरस्था इति ज्ञेयाः सर्पकीटखगादयः ॥ १४९ ।। आताम्रपल्लवो यस्तु वृक्षाणामचिरोद्गमः । ॥ १५० ।। सौकुमार्य किसलयं कोमलत्वं च तत्स्मृतम् । शतानां च चतुर्हस्तं नल्वं तदिहसंज्ञितम् ॥ १५१ ॥ कुम्भो वाह: प्रस्थः समं नल्व इति विधीयते । विपिनं शून्यमित्युक्तं विपिनं गृहमेव च ॥१५२॥ रुक्म वर्णं च वामं च दर्शनीयार्थवाचकः । सर्वार्थश्चाप्युवर्णश्च पानीयं शीतमुच्यते ॥ १५३ ॥ नीहारं शीतमित्युक्तं प्रदोषान्तो निशीयकः । || १५४॥ इति महाकविश्रीधनञ्जयकृते निघण्टुसमये शब्दसंकीर्णे अनेकार्थप्ररूपणो द्वितीयपरिच्छेदः ।। २ ॥ 335 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy